Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 14
________________ विषयसूची | सं० विषयाः । द्वितीयाध्याये - १ आर्यालक्षणम् । २ आर्यासु यतिनिरूपणं तदर्थं छन्दोमाणिक्योक्तिप्रामाण्य प्रदर्शनम् । ( टी० ) ३ स्वकृत व्याख्यानस्य सूत्रानुग्रह हेतुप्रदर्शन पुरःसरं - सामञ्जस्यप्रदर्शनं तदर्थं क्षेत्रराजोकिप्रामाण्यप्रदर्शनं छन्दोमाणिक्योक्तिसङ्गतिप्रदर्शनं च । ( टी० ) ४ आर्याभेदसङ्ख्या विवेचनम् । ( टी० ) ५ आर्योद्दिष्टकथनम् । ( . टी० ) ६ आर्यानष्टकथनम् । ( टी० ) ७ आर्याभेदानां विपुलात्वादिकथनम् । ८ चपलालक्षणकथनं तदभेद निरूपणं । ९ मुखचपलालक्षणम् । १० जघनचपलालक्षणम् । ११ गीतिलक्षणम् । १२ उपगीतिलक्षणम् । १३ उद्गीतिलक्षणम् । १४ आर्यागीतिलक्षणम् । १५ व्याख्यात्रन्तरकृतव्याख्य खण्डनम् । १६ आर्याणामशीतिप्रकारत्वकथनम् । १७ छन्दोविचित्युक्तैकादशभेदकथनं तदुदाहरण प्रदर्शनं च । १८ वैतालीयलक्षणं तद्भेदकथनं च । १९ औपच्छन्दसिकलक्षणम् । २० आपातलिकालक्षणम् । ( टी० ) २१ दक्षिणान्तिकालक्षणम् । २२ उदीच्यवृतिलक्षणं तद्भेदाश्च । २३ प्राच्यवृत्तिलक्षणं तद्भेदाश्च । २४ प्रवृत्त केलक्षणम् । २५ अवरान्तिकालक्षणम् । २६ चारुहासिनीलक्षणम् । २७ दक्षिणान्तिकान्तरोदाहरणम् । ( टी० ) ( टी० ) ( टी० ) ( टी० ) ( टी० ) ( टी० ) पृ० &&&& २४ २४ २५ २५ २७ २८ २९ ३० ३० ३१ ર ३३ ३४ ३४ ३५ ३६ ३६ ३८ ૨૮ ३९ ३६ ४१ ४१. ४१ : ४२. G

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 306