Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
विषयसूची ।
सं० विषयाः ।
७७ अतिरुचिराया एव पैङ्गले चूलिकेतिसंज्ञा 'चूलिकैकोम' इतिसूत्रस्थ पाठद्रयस्याप्यर्थकथनपूर्वकं पक्षाऽन्तरे मूलानुकोदाहरणस्य प्रदर्शनं च । तृतीयाध्याये
( टी० )
१ उक्तानिरूपणम् ।
२ सुप्रतिष्ठान्तानां पञ्चानां जातीनां सूत्रानुक्तत्वेन निर्मूलस्यमाशङ्क्य तत्परिहारकथनं तस्य समूलत्वस्थापन च ।
३ अत्युक्तानिरूपणम् ।
४ मध्यानिरूपणम् ।
५ प्रतिष्ठानिरूपणम् ।
६ गायत्रीभेदलक्षणानि ।
७ उष्णिग्भेदलक्षणानि ।
५८
५८
२१ मूलानुक्तजगतीभेदानां केषांचिलक्षणानि । ( टी० ) २२ अतिजगती मेदलक्षणानि ।
५९
५९
५९
६०
६०-६१.
६१
६२
६२-६४.
८ उष्णिग्भेदेषु हंसमालादीनां छन्दोन्तराणां लक्षणानि । ९ अनुष्टुभेदलक्षणानि ।
१० समानिकाप्रमाणिकावितानेषु गुरुलघुनियमः केषांचिन्मतेस्ति तन्मतप्रदर्शनं तदनुकूलोदाहरणप्रदर्शनं तत्राऽरुचि - मुत्पाद्य स्वमतप्रदर्शनं तत्स्थापनाय सूत्रकारवृत्तिकारमतप्रदर्शनं च ।
६५
११ अनुष्टुभ मूलाऽनुक च्छन्दोऽन्तरलक्षणकथनम् । ( टी०) ६४ १२ बृहतीभेदलक्षणानि ।
१३ डिभेदलक्षणानि ।
१४ त्रिष्टुम्भेदलक्षणानि ।
१५ उपजातित्वं कुत्र भवति ? तद्भेदनामानि तदुदाहरणानि तेषां पौर्वापर्यविचारश्च । ( टिप्पण )
६४-६५.
६५-६७.
६७
६८-७१.
७१-७३.
( टी० )
१६ उपजातिलक्षणं सोदाहरणम् । १७ स्वागतारथोद्धतोद्भवोपजातिनिरूपणं, तद्भेदास्तदुदाहरणं उपजातिपदार्थविवेचनं मतान्तरखण्डनं च । ( टिप्पण ) १८ त्रिष्टुभेदलक्षणानि ।
१९ मूलानुकत्रिष्टुम्भेदानां केषांचिल्लक्षणानि । ( टी० ) २० जगतीभेदलक्षणानि ।
७२-७३.
७३-७७.
७७ ७८-८७.
૮૭

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 306