SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| हि वैक्रियलच्या स्वहस्तांन्यां पात्राणिनिःकर्ण्य द्वात्रिंशन्नेदं नाटकं विस्तारयंति, इति स्वहस्तविस्तारे तादृशी न रतिः, या जिनवचने विशाले रतिर्हतुः सहस्रव्याप्तेऽथवा पुरुषरहिते नाटके सा न रतिस्तथा यथा स्वहस्तप्रमाणे संस्तारके रतिः, जिनवचने परिनाव्यमाने मतीति शेषः ॥ ४ ॥ जं रा. ग० यत्सुखं रागद्देषमतिकं यच्च विषयसुखं अनुन्नवति चक्रवर्ती एतहीतरागस्य न भवति, किं तर्हि तत्सुखाबहुतरं सुखं वीतरागस्य तत्सुखस्य विषयादिविरक्तत्वेनोपशमात्मकत्वात् ॥ १०॥ मामाहोह. मा नवत वर्षगणकाः स्तोकेनापि कालेन अप्रमादिनः साधका नवंति पुंडरिकादिवत्, बहवो गब. वासे विशेषेण चिरकालं सुखिता अपि प्रमादपरतंत्रतया जन्ममरणं संसरंतो जीवाः तिपाठे तु अ. त्यतिशयेन खुत्ताः संसारसागरे मनाः, श्यर्थः ॥ ११ ॥ पावि० पश्चादपि ते प्रयता नद्यताः सं. तः, पया वा पाठे तु प्रतापात् स्वदोषचिंतनोपतापात् ॥ ५५ ॥ कीदृशेऽवकाशे संस्तारक इति प्रश्नस्य निर्वचनमाह-नविकार० नैव कारणं तृणमयः संस्तारको नापि प्रासुकभूमिः, आत्मैव संस्तारो विशुझे चारित्रे भवति ॥ २३ ॥ निचंपिक नित्यमपि तस्य भावोद्यतस्याप्रमादिनो यत्र वा क्षेत्रे य. दा वा काले यत्र कापि संस्तारको नवति यथा जिनप्रवचने आख्यातः प्ररूपितो यथाख्यातो यथो. For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy