Book Title: Viharman Jina Stavan Vishi Sarth
Author(s): Jatanshreeji Maharaj, Vigyanshreeji
Publisher: Sukhsagar Suvarna Bhandar Bikaner
View full book text
________________
बचन कायाना योगनी क्रियान ममत्व की ते क्रियानो कर्ता पोताने माने छे. था परजीचे मने सुखी वा दुःखी कर्यो एम पोताना कर्मफलने परजीवनी क्रिया मानी ले छे. एवा मिथ्याभिमान बडे ज्ञानावरणादि कर्मनो बंध करे छे पण श्री सूरस्वामीए सम्यक्ज्ञानवडे एवा मिथ्याभिमाननी नाश करी पोनानी सहज प्रात्मीय ज्ञानादि क्रियामो पोतानुं कर्तापणु पादयु, यदयुक्तं-" आत्मा ज्ञानं स्वयं ज्ञानं, ज्ञानादन्यत् करोति किम ? परभावस्य कर्ताऽन्मा, मोहोव्यं व्यवहारिणाम्।' माटे वस्तुतः परद्रव्यनो कोइपण कर्ता थइ शके नहि ए न्याय छे-" यःपरिणमति स कर्ता, यःपरिणामो भवेत् तु सत् कमै । या परिणतिः क्रिया सा, प्रयमाप भिन्नं न वस्तुतया”
अधः-जे परिणमे ते कर्त्ता छ भने परीणाम ते तेनुं कर्म छ भने परिणति ते तेनी क्रिया के एम ए प्रणे भाव वस्तुतः अभेद छे.तथापि-"आ संसारत एव धावति परं, कुह मित्युच्चकै-दुवा न तु मोहिनामिह महाहंकार रूपं तमः ।