________________
परिशिष्ट नं० ३
सूत्राङ्क
दिगम्बराम्नायी सूत्रापाठः
सुत्राङ्क
२ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रि २ तासु नरकाः पञ्चानंकनरकशतसहस्राणि पञ्च चैव
यथाक्रमम्
३ नारका नित्याशुभतर लेश्या परिणाम - ३ नित्याशुभतरलेश्याः
देहवेदनाविक्रयाः
७ जम्बूद्वीपलवणादादय: शुभनामानो- ७ जम्बूद्वीपलबरणादयः शुभनामानो द्वीप
द्वीपसमुद्राः
समुद्राः ।
१० भरतहैमवतहरिविदेहर म्यकहैरण्यव - १० तत्र भरत
तैरावतवर्षाः क्षेत्रारिण
१२ हेमार्ज्जुनतपनीयवैडूर्य रजत हेममयाः
१३ मरिणविचित्रपार्श्वो उपरिमूले च
तुल्यविस्तारा:
१४ पद्ममहापद्मतिगिच्छ के सरिमहापुण्डरीक पुण्डरोका हूदास्तेषामुपरि
१५ प्रथमोयोजनसहस्रायामस्तदुर्ध
विष्कम्भो हृदः
१६ दशयोजनावगाहः
१७ तन्मध्ये योजनं पुष्करम्
१६ तद्विगुणद्विगुणा हूदाः पुष्करारिंग च १९ त नवासिन्यो देव्य: श्री धृति कीर्तिबुद्धिलक्ष्म्य: पल्योपमस्थितय:
ससामानिक परिषत्काः
२० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरि
कान्तासतासीतोदानारीनरकान्तासुवर्णरूप्य कलारक्कारक्कादाः सरितस्तन्मध्यगाः
[ २८१
श्वेताम्बराम्नायी सूत्रपाठः
X
X
X
X X X X
X
X
X
X
X
X X X X
X