SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता [का. १. प्र. ४. म् ॥ १॥ सोमः पिबतु यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदु रावन्तरिक्षे तेनास्मै यज॑मानायोरु 'यत् । ते । सोम । दिवि । ज्योतिः। यत् । पृथव्याम् । यत् । उरौ । अन्तरिक्षे । तेन । अस्मै । यजमानाय । उरु । राया । कृधि । अधीति । युष्मान्पिबतु । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । 'एष वा अपां सोमपीथो य एवं वेद नाप्स्वातिमार्छति '* इति ब्राह्मणम् ॥ ___ "सोमं प्रयौति-यत्त इति चतुष्पदया सतोबृहत्या दशाक्षर युता युक्पादया । सतःप या वा द्वादशाक्षरयुगयुक्पादया ॥ हे सोम तव यद्दिवि ज्योतिः, यच्च पृथिव्याम् , यच्चोरौ विस्तीर्णे अन्तरिक्षे तेन राया तव धनभूतेन तेजसास्मै यजमानाय उरु कृधि भूरि देहि । यद्वा--इदं कर्म उरु विस्तीर्ण कुरु । यद्वा-इदं कर्म, राया धनेन उरु कुरु कुरुष्वेति भावः 'उडिदम् ' इति रैद्युम्यां विभक्तेरुदात्तत्वम् । 'उदातयणः' इति दातृ पृथिवीभ्याम् । किञ्च, दात्रे इन्द्राय इमं यजमानम् , इदं वा कर्म, आधिक्येन वोचः ब्रूहि सर्वयजमानाना मधि उपरि यजमानानामयं यजमान इति, सर्वयागानामुपर्ययं याग इति वा, इन्द्राय निवेदय । यहा–यजमानायोरु क* सं.६-४-४. + क. घ-दशाद्याष्टरयु. क. घ-द्वादशाष्टाक्षरयुक्पङ्कया. ख-उरुपृ. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy