________________
सुधा टीका स्था०४ उ०३ सू०२ पक्षिदृष्टान्तेन चतुर्विधपुरुषजातनिरूपणम् ११ यथोक्तरूप रहितत्वेन नो रूपसम्पन्नः - सुन्दराऽऽकारवान् न भवति, इति प्रथमो भङ्गः | १| तथा-एकः पुरुषो रूपसम्पन्नो भवति न तु रुतसम्पन्न, इति द्वितीयः २
एको रुतसम्पन्नोऽपि रूपसम्पन्नोऽपि भवति । इति तृतीयः ३। एको न रुतसम्पन्नो नापि रूपसम्पन्न इति चतुर्थ: ४ । लोकोत्तरपुरुषपक्षेत्वेवं, तथाहि - एकः साधुपुरुषो रुवसम्पन्नः - रुतेन - जिनप्ररूपितशुद्धधर्म देशनादिप्रबन्धरूपशब्देन सम्पन्न - युक्तो भवति, किन्तु रूपसम्पन्नः - रूपेण - लोचाल्पकेशशिररकत्व - तपः कृशीकृतशरीरत्व-मलमलिनका ययाऽल्पोपकरणत्वप्रभृतिसाधुचितरूपेण सम्पन्नो न भवति, इति प्रथमो भङ्गः । एवमेवावशिष्टं भङ्गत्रयमपि यथायोग्यं बोध्यम् | १ |
" चचारि पुरिसजाया " इत्यादि - स्पष्टम्, नवरं प्रीतिकं प्रीतिरेव प्रीतिकंप्रेम करोमीति निश्रित्य एकः प्रीतिकं करोति १, एकः - अन्यस्तु प्रीतिकं करोवाला नहीं - २ कोई एक देखने में भी सुहावना और बोल से भी - ३ कोई एक गधा - गदहा, और रूट जैसा न तो शब्द से न तो रूप से सुन्दर होता है - ४ । अब लोकोत्तर में घटाना हैं- कोई एक साधु (शब्द) से ( जिनप्रणीत धर्मदेशना से ) सम्पन्न होता है, किन्तु - रूप से-लोच करना, अल्प केशोंसे युक्त शिरवाला होना, तप से कृश शरीर वाला होना, शरीर संस्कार वर्जिन होना, अल्पोपकरण रखना, आदि साधूचित सम्पन्न नहीं होता है -१ इसी प्रकार शेष भङ्ग य को यथायोग्य समझना चाहिये ४ | " चत्तारि पुरिसजाया " - इत्यादि सूत्र स्पष्ट है । यहां प्रीतिक शब्द का अर्थ प्रेम है. प्रीति शब्द से स्वार्थ में ही कन् વાણી આનદદાયક હાતી નથી. (૩) કેાઈ એક પુરુષ દેખાવમાં પશુ સુંદર હાય છે અને તેની વાણી પણ મીઠી હોય છે . (૪) કાઈ એક પુરુષની વાણી પણ મધુર હાતી નથી અને દેખાવ પણ સુંદર હાતા નથી. હવે લેાકેાત્તર પુરુષાના ચાર પ્રકાર પ્રકટ કરવામા આવે છે—(૧) કાઇ એક સાધુ રુતથી (જિન પ્રણીત ધમ દેશનાથી) સ‘પન્ન હાય છે, પરન્તુ રૂપ સ ́પન્ન હેાતા નથી એટલે કે લેાચ કરવા, અલ્પ કેંશાથી યુક્ત શિરવાળા હાવું, તપથી કૃશ શરીર વાળા હાવું, શરીર સસ્કારવિહીન હાવુ, અશ્પાપકરણ રાખવા, આદિ સાધ્ ચિત રૂપથી સ`પન્ન હાતા નથી. એ જ પ્રમાણે બાકીના ત્રણ પ્રકારો પણ સમજી લેવા.
" चत्तारि पुरिमजाया" इत्यादि सूत्रनो अर्थ स्पष्ट छे, गड्डी प्रतिष्ठ शज्ड प्रेमना अर्थभां परायो छे. 'प्रीति' पहने स्वार्थ 'उन्' प्रत्यय सभा