Book Title: Sanmati Prakaran Author(s): Dhirajlal D Mehta Publisher: Jain Dharm Prasaran Trust Surat View full book textPage 4
________________ "मङ्गलाचरणम्" वन्देऽहं परमात्मानं, शङ्केश्वरविराजितम् । नतं देवेन्द्रवृन्देन, सर्वज्ञं जिनवाग्पतिम् ॥१॥ श्री गजगामिनी वीणा-वादिनी हंसवाहिनी । मयि सदा प्रसन्नाऽस्तु, निर्विजार्थं सरस्वती ॥२॥ वादिवृन्दविजेतारं, विक्रमनृपबोधकम् । संस्कृतवाग्विशेषज्ञं, जैनशासनरागिणम् ॥३॥ न्यायावतारशास्त्रादि-कर्तारं न्यायकोविदम् । सूरीशं सिद्धसेनाख्यं, वन्दे महोपकारिणम् ॥४॥ एकान्तपक्षभेत्तारं, अनेकान्तविसूचकम् । कृत्वा सन्मतितर्काख्यं, शास्त्रमिदं महोत्तमम् ॥५॥ उपकारः कृतो येन, कृपयाऽस्मादृशेषु यत् । मोहमहान्धकारेष्व-ज्ञानेषु निहता वयम् ॥६॥ अज्ञानतिमिरं भित्त्वा, सर्वज्ञजैनशासने । ज्ञानप्रभा कृता येन, तस्मै श्रीगुरवे नमः ॥७॥ श्रुतानुरागरक्तोऽहं, परोपकारहेतवे । तथा स्वस्मृतिबीजाय, श्रीमहर्षिगिरानुगम् ॥८॥ अनायाससुखोन्नेयं, कतिपयार्थबोधकम् । मृदु भाषानुवादेन, वच्मि किञ्चिदिद्विवेचनम् ॥९॥ स्खलनाऽत्र भवेद् या तु, तां क्षाम्यन्तु महोत्तमाः । दोषितोऽपि सदा बालो, क्षन्तव्यो हि गुरूत्तमैः ॥१०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 434