Book Title: Samta Sagar Kavyam
Author(s): Kalyanbodhivijay
Publisher: Pindwada Jain Sangh

View full book text
Previous | Next

Page 127
________________ २३३ (उपजाति) समाधिमृत्युः किल नैव मृत्युः समाधिमृत्युर्विजयोऽस्ति मृत्यौ । समाधिमृत्युं च वृणोति धन्यः समतासागरे १. कल्याणबोधिर्भविता न वा सः ? ।।१९१ ।। इति वैराग्यदेशनादक्षाचार्यश्रीमद्विजयहेमचन्द्रसूरिशिष्यपंन्यासप्रवरकल्याणबोधिगणिवर्यविरचिते समता सागरमहाकाव्ये पं.पद्मवि.-चरमद्विचातुर्मास - उग्रतपांसि - तीव्रातितीव्रतितिक्षा-समाधिमरण वर्णन - नामा ।। अष्टमस्तरङ्गः ।। १. धन्य इत्याशयः । अष्टमस्तरङ्गः २३४ સમાધિમરણ... એ વાસ્તવિક રીતે મરણ જ નથી. સમાધિમરણ = મરણ પરનો વિજય. ગુરુદેવ ! સમાધિમરણ પામીને આપ ધન્ય બની ગયા... કલ્યાણબોધિ ય ઝંખે છે એ धन्यताने... ॥१८१|| ઈતિ વૈરાગ્યદેશનાદક્ષાચાર્યશ્રીમદ્વિજય હેમચન્દ્રસૂરિશિષ્યપંન્યાસપ્રવરકલ્યાણબોધિગણિવર્યવિરચિતે સમતાસાગરમહાકાવ્યે पं. पद्मवि. -छेला जे यातुर्मास - उग्रतपो તીવ્રાતિતીવ્રતિતિક્ષા-સમાધિમરણ વર્ણન-નામનો ॥ अष्टमतरंग ॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146