SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ २३३ (उपजाति) समाधिमृत्युः किल नैव मृत्युः समाधिमृत्युर्विजयोऽस्ति मृत्यौ । समाधिमृत्युं च वृणोति धन्यः समतासागरे १. कल्याणबोधिर्भविता न वा सः ? ।।१९१ ।। इति वैराग्यदेशनादक्षाचार्यश्रीमद्विजयहेमचन्द्रसूरिशिष्यपंन्यासप्रवरकल्याणबोधिगणिवर्यविरचिते समता सागरमहाकाव्ये पं.पद्मवि.-चरमद्विचातुर्मास - उग्रतपांसि - तीव्रातितीव्रतितिक्षा-समाधिमरण वर्णन - नामा ।। अष्टमस्तरङ्गः ।। १. धन्य इत्याशयः । अष्टमस्तरङ्गः २३४ સમાધિમરણ... એ વાસ્તવિક રીતે મરણ જ નથી. સમાધિમરણ = મરણ પરનો વિજય. ગુરુદેવ ! સમાધિમરણ પામીને આપ ધન્ય બની ગયા... કલ્યાણબોધિ ય ઝંખે છે એ धन्यताने... ॥१८१|| ઈતિ વૈરાગ્યદેશનાદક્ષાચાર્યશ્રીમદ્વિજય હેમચન્દ્રસૂરિશિષ્યપંન્યાસપ્રવરકલ્યાણબોધિગણિવર્યવિરચિતે સમતાસાગરમહાકાવ્યે पं. पद्मवि. -छेला जे यातुर्मास - उग्रतपो તીવ્રાતિતીવ્રતિતિક્ષા-સમાધિમરણ વર્ણન-નામનો ॥ अष्टमतरंग ॥
SR No.008488
Book TitleSamta Sagar Kavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherPindwada Jain Sangh
Publication Year2005
Total Pages146
LanguageGujarati
ClassificationBook_Gujarati & History
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy