________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे
प्रभृतीनां कलकलेन-कोलाहलेन कलितं युक्तम् , ' पायालकलससहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयधयारं ' पातालकलशसहस्रवातवशवेगसलिलोद्धम्यमानोदकरजोरयाऽन्धकारं = तत्र ‘पायालकलससहस्स' पातालकलशानां यानि सहस्राणि तैः वायवसवेग वातवशात्-वायुवशाद् वेगयुक्तं यत् 'सलिलउद्धमाणदगरयरयंधयारे' तत्र सलिलंम्पमुद्रनलं तस्मादुद्धम्यमानम्-उच्छल यदुदकरजा जलबिन्दुस्तस्य रयो वेगातेनाऽन्धकारो यत्र स तथा तम् , 'वरफेणपउरधवलपुलं पुलसमुट्टियाट्टहासं ' वरफेन चुरधवलपुलंपुल समुस्लिादाम = वरफेनः =वर अतिस्वच्छः फेनः 'समुद्र झाग' इति प्रसिद्धः स पचुरो धवलः = श्वेतवर्णः 'पुलंपुल' इति निरन्तर समुस्थितः--उद्गतः स एव अट्टहासो यत्र स तथा तं फेन हासयोः शुक्लत्वेन साम्या रूपकालङ्कारेण निरूपितम् । 'मारुयविक्खुम्भमाणपाणिय' मारुतविक्षोभ्यमाणपानीयं मारुतेन आयुना त्रिशोभ्यमाणम्-आलोड्यमानं पानीयं यत्र स तथा तं ' जलमालुप्पलहुलियं ' जलमालोत्पलहुलिय-जलमालानां म्भीरतरङ्गाणामुत्पला=समूहः 'हुलियं' शीघ्रं पुनः पुनस्तरङ्गान्तरमुत्पद्यमानं यत्र स तथा तं 'अवि य' अपि च 'समंतओक्खुभिय - लुलिय - खोक्खुभमाणके कल कल शब्द से जो युक्त हो रहा है, तथा ( पायालकलससहस्स ) सैकडों पाताल कलशों के ( वायुवसवेग ) वायु के संयोग से वेगयुक्त बने हुए ( सलिल उद्धम्ममाणद्गरयरयंधयारं) जल की उछलती हुई बून्दों के समुदाय से जो अंधकार युक्त जैसा बना हुआ है, ( वरफेणपउर-धवल-पुलंपुल-समुट्टियाट्टहासं.) जो अपने स्वच्छ प्रचुर धवल वर्णवाले फेन से मानों निरन्तर हँस ही रहा है, तथा ( मारुपविक्खुम्भमाणपाणियं ) वायु से जिसका जल आलोड यमान हो रहा है, तथा (जलमालुप्पलहुलियं) जिसमें पानी का समूह जल्दी से दूसरी तरंग उत्पन्न कर रहा है, ( अविय ) तथा जो ( समंतओ खुभिय ) पवन के आघात त " पायालकलससहस्स" से पाता ४ोनi “ वायुवसवेग" वायुन। सयागथी वेगयुत अनेस "सलिलउद्धम्ममाणदगरयरथंधयारं" misdi मिन्दुसाना समुदायथा 2 24°४।२ युद्धमानेस छ, “वरफेण-पउर-धवल पुलंपुल-समुट्ठियाहासं" पोताना २१२३७ अने मत्यत स३४ २ ना 0 43 on नित२ उसी २wो छ, तथा “ मारुयविक्खुब्भमाणपाणिय ' वायुथी रेनु पाए! ४ी २युं छे-- गतिमान मन्युं छे. तथा “ जलमालुप्पलहुलिय" જેમાં પાણીને સમૂહ જલ્દીથી એક તરંગમાંથી બીજું તરંગ-(મજું) ઉત્પન્ન अरी २ , “अवियतथा “समंतओखुभिय" ५५नना आधातथी
For Private And Personal Use Only