________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-द्वितीयो भाग:-- अत्र प्रथमभागे पश्चास्रवा वर्णिताः, द्वित्तीयभागे तु तत्प्रतिपक्षभूतान् पञ्च संवरान भिधित्सुः। श्रीसुधर्मास्वामी तेषु प्रथममहिंसालक्षणसंवरद्वारं विवृण्वन् शिष्यमामन्त्र्येदमाह-'जम्बू ' इत्यादिमूलम् जंबू ! एत्तो संवरदाराइं पंच वोच्छामि आणुपुव्वीए ।
जह भणियाणि भगंवया, सव्वदुक्खविमोक्खणट्टाए ॥१॥ पढम होइ अहिंसा १, बितियं सच्चवयणं इति पण्णत्तं । दत्तमणुन्नाय३ संवरो य बंभचेर५ मपरिग्गहत्तं५ च ॥२॥ तत्थ पढमं अहिंसा, तसथावरसब्बभूयखेमकरी । तीसे सभावणाए किचिवोच्छं गुणुदेसं ॥३॥
ताणि उइमाणि सुव्वय ! महव्वयाई लोगहियसव्वयाई सुयसागरदेसियाइं तवसंजममहव्वयाइं सीलगुणवत्वयाई सच्चज्जकव्वयाइं नरगतिरियमणुयदेवगइविवजगाई सम्व. जणसासणगाई कम्मरयविदारगाइं भवप्लबविणासगाई दुहसयीवमोयगाई सुहसयपव्वत्तगाइं कापुरिसदुरुत्तराई सप्पुरिसनिसे वियाइं निव्वाणगमणमग्गसग्गप्पणायगाई संवरदाराइं पंच कहियाणि भगवया ॥ सू० १॥
द्वितीय विभाग प्रारंभप्रथम विभाग में पांच आस्रवों का वर्णन किया गया है। अब इस द्वितीय विभाग में इन पांच आस्रवों के प्रतिपक्षभूत पांच संवरों को कहने की कामनावाले श्री सुधर्मास्वामी सब से पहिले उनमें से अहिंसालक्षण संवरद्वार का विवेचन करने के निमित्त जबूस्वामी को
मीनभागપહેલા વિભાગમાં પાંચ આવોનું વર્ણન કરાયું છે. હવે આ બીજા વિભાગમાં તે પાંચ આસ્રવોથી વિરૂદ્ધના પાંચ સંવરો વિષે વર્ણન કરવાની ચ્છિાવાળા શ્રી સુધર્માસ્વામી સૌથી પહેલાં તેઓમાંના અહિંસાલક્ષણ વરદ્વારનું
For Private And Personal Use Only