________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० ५ सू० ४ अहिंसागप्तमहापुरुषनिरूपणम् ५७७ विशेषतो दृष्टा, एते उभयेऽपि मनः पर्ययज्ञानिनः । तथा – 'पुयधरेहिं । पूर्वधरैः-उप्तादाग्रायणीयवीर्यादि चतुर्दश पूर्वधरैः( अधीया अधीता श्रुतनिवद्धा पठिता, तथा — वे उठवी हिं' वैकुर्विकैः चैकियलब्धिधारिभिः, 'पइण्या' प्रतीर्णा= निस्तीर्णा-आजन्मपरिपालितेत्यर्थः, तथा-' आभिणिबोहियनाणी हिं' आभिनिबोधिकज्ञानिभिः, अभि=अर्थाभिमुखः-अविपर्ययरूपत्वात् , नि-नियतोऽसंशयरूपत्वात् , बोधः =संवेदनम् अभिनिवोधः, स एव आभिनिवोधिकम् , ज्ञायतेऽनेनेनि ज्ञानम् , आभिनियोधिकं च तज्ज्ञानम्-आभिनियोधिकज्ञानम्-इन्द्रिय नोइन्द्रिय निमित्तो बोध इत्यर्थः, सोऽस्ति येषां तैस्तथोक्तैः, मतिज्ञानवद्भिरित्यर्थः, हुएसंज्ञी पंचेन्द्रिय जीवों के मनोद्रव्यों को यह ऋजुमति साक्षात् जानता है । यह ज्ञान का मनापर्पयएक भेद है । ( विउलमहिं विदिया) मनः पर्यय ज्ञानका दुसरा भेदविपुलमति है । इस विपुलमति मनः पर्ययज्ञानवाला पदार्थी को ऋजुमति की अपेक्षा विशुद्धतर आदि रूप से जानता है । क्यों कि यह मति पर्यायशतोपेत होती है, तथा चिन्तनीय घटादि वस्तुओं में सूक्ष्मतर आदि रूप से वर्तमानधमों को जानती है। उन ऐसे विपुलमति मन पर्यय ज्ञानियों द्वारा यह भगवती अहिंसा ऋजुमति की अपेक्षा अधिक और विशेषरूप से विदित-ज्ञातदृष्ट हुई है । तथा (पुयधरेहिं अधीया) उत्य दपूर्व, अमायणीपूर्व, वीर्यप्रवाद आदि चतुर्दशपूर्व के धारी महात्माओं ने-श्रुतज्ञानियों नेश्रुत में निबद्ध हुई इस अहिंसा भगवती को पढा है। ( वेउव्वीहिवेइण्णा) वैक्रिपलब्धि धारो मुनिजनों ने इसे आजन्म पाला है। ( आभिणियोहियागोहि,मुधनाणीहि म गाजवनाणीहिं केवलनाणीहिं ) ઓછા મનુષ્યક્ષેત્રમાં રહેલ સંસી પચેન્દ્રિય જીનાં મનોદ્રને તે ત્રાજીમતિ साक्षात तो छे. मनः पयज्ञानना २ मे से छे. “ विउलमईहिं विदिआ" મન:પર્યવ જ્ઞાનનો બીજો ભેદ વિપુલમતિ છે આ વિપુલમતિ મનઃ પર્યાય જ્ઞાનવાળા પદાર્થોને જુમતિના કરતા વધારે વિશુદ્ધ રૂપે જાણે છે. કારણ કે મતિપર્યાય તે પિત હોય છે, તથા કલ્પનીય ઘટાદિ વરતુઓમાં સૂફમતર આદિ રૂપે વર્તમાન ધર્મોને જાણે છે. એવા તે વિપુલમતિ મન:પર્યજ્ઞાનીઓ દ્વારા આ ભગવતી અહિંસા ઋજુમતિના કરતાં અધિક અને વિશેષ રૂપે વિદિત -ज्ञात-४ १७ तथा पुयधरेहिं अधीया" ५६; २मश्रायणीपूर्ण, વીર્યપ્રવાદ આદિ ચૌદ પૂર્વના ધારક મહાત્માઓએ-શ્રુતજ્ઞાનીઓએ–શ્રતમાં
थायेर आ लाती मडि सार्नु अध्ययन यु छ, “वेउव्वीहिं वेइण्णा" वैयारी भुमिनाये तेनुं मा पासन . ' आभिणिबोहियनाणीहिं सुयनाणी हिं, मणपज्जवनाणीहिं केवलनाणीहिं "न्द्रिय अन ना.
प्र. ७३
For Private And Personal Use Only