Book Title: Paiavinnankaha Part 01
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________ सीलपालणंमि सच्चवईए कहा-४६ 123 तया नंईए तडंमि के वि आहीरा नियनियपसुगणं चराविंता जलपूरस्स दंसणत्थं, तत्थ समागया / तेहिं कटुं विलग्गिअ तरन्ती सञ्चवई दिट्ठा / संजायकरुणेहिं तेहिं बाहिरं सा निक्कासिआ, तं मुच्छियं सप्पाणं दट्टण विविहपओगाओ पीयजलनिक्कासणेण अग्गितावणेण य सा सुद्धिं पाविआ / पत्तचेयणा सा नियपरिओ अणेगविहुवयारकरणपरे चत्तारि पुरिसे पासित्ता सहसा उट्ठिआ सई वोत्तुं असत्ता हिययंमि चिंतेइ-'हे दइव्व ! ममुवरिं अच्चंतं निट्ठरो किं संजाओ?, जओ हं पुत्तचियाए पडिआ वि मंदभग्गा अग्गिणा वि न दद्धा, जलपूरेणावि न संगहीआ, कहं अणाहा निराहारा असरणा अहं जीविस्सं ति, मम भत्ता वि मओ, पुत्तो वि मरणं पत्तो, अहुणा कं सरणं उवलंभेमि' / तओ किंचि लद्धसामत्था सा सञ्चवई ते आहीरलोगे एवं वएइ-हे पुरिससिट्ठा ! के तुम्हे, किं जलाओ निक्कासिआ ?, पियपुत्तमरणदुहसंतवियाए मम जीविएणं अलं, दुहसागरे पडिआ जीविउं न इच्छामि त्ति कहित्ता रोविउं लग्गा / ताणं एगो वुड्डो आहीरो तं कहेइ-हे पुत्ति ! इओ कोसंतरेण रयणसंचया नयरी अस्थि, तत्थ जहत्थनामो पयावालो नाम नरिंदो रज्जं कुणेइ / तीए संनिहिम्मि सारंगगामे निवासिणो जाईए आहीरा अम्हे, पसुगणचारणत्थं एत्थ नईतडे समागएहिं अम्हेहिं जलपूरे कट्ठविलग्गा तरन्ती तुमं दिट्ठा, बाहिरं च निक्कासिआ / हे पुत्ति ! कहं तुं नईए पडिआ, का तुमं, किं नाम इच्चाई, विणा संकोएण नियवुत्तंतं कहेहि / तओ सा बोल्लेइ हे बंधवो ! दुहभरभरियाए अणाहाए अबलाए मम चरित्तं सुणावित्ता तुम्हाणं दुक्खदाणेण अलं, 'तह वि मम पाणदाणेण तुम्हे उवगारिणु' त्ति कहित्ता सा संखेवेण नियकरुणकहं अकहिंसु / तं सुणित्ता ताण वुड्डो आहीरो उप्पण्णकरुणो साहेइ-अहं तुमं धम्मपुत्तिमिव पालिस्सं, तुमए चिंता न कायव्वा, मम पुत्तीहिं सह सुहेण वसियव्वं / धण्णा तुमं, जओ दुहपरंपरासहणेण तए निम्मलं सीलं पालिअं, अहं पि अप्पाणं धन्नं जाणामि, जेण मए पुत्तीरूवा तुमं पत्ता / सा सच्चवई उवयारिवुड्डवयणं सोच्चा ‘इमेण पिउतुल्लेण वुड्डेण सह गच्छंतीए मे न भयं किंचि वि होज्जा' इइ वियारित्ता तेण सह तस्स घरंमि गया / सो वुड्डो आहीरो नियभज्जाए पुत्तीणं च तीए सरूवं कहित्ता निवेएइ ‘एसा सञ्चवई पुत्तिव्व विलोगणीआ' / सा वि तं वुड्ढे आहीरं तस्स य भज्जं पिअरमायररूवेण मण्णमारणा सुहेण चिट्ठइ / पियमहुरालावेण सव्वेसिं चित्ताई रंजंती, गिहकम्माइं कुणंती सुहेण दिणाई अइक्कमेइ। सुंदरसाउभोयणेण पुव्वमिव सुजायसुंदरंगुवंगा निञ्चिता ससत्तसरीरा सयलाणं आहीरजणाणं सिणेहारिहा संजाया। आहीरगेहमि ठिया सा सया पञ्चूसकालंमि अन्नाहीरमहिलाहिं सह दहि-दुद्ध-मक्खणविक्कयणत्थं रयणसंचयानयरीए गच्चा दहि-दुद्धाई विक्किणित्ता मज्झण्हकाले गेहं समागच्छित्ता भुंजइ, रत्तीए आहीरजुवईहिं सह धम्मियवत्तालावं कुणित्ता, पच्छा पंचनमुक्कार-महामंतं झाइत्ता उंघइ, एयं तीए निच्चकम्मं / एवं पइदिणं जंतमिव कजं करन्ती सा सञ्चवई एगया पभाए दहिधडं मत्थए ठविअ सरिसवयाहिं आहीरजुवईहिं सह दहि-दुद्ध-मक्खणविक्कयत्थं नयरिं पई निग्गया / जया गाम-नयरीणं मज्झपहंमि सव्वा आगया तया नयरीओ आस वाहणिगाए आसरयणमारूढं धावणवग्गण-कुद्दण-उप्पडण-पडणाइकियासुं आसं विणोयंतं पयावालनरिंदं सम्मुहं आवडतं ताओ आहीरित्थीओ पासंति / तं पासित्ता सा सञ्चवई एगं पासत्थं आहीरिं पुच्छइ-'हे सहि ! अयं अहिमुहं आगच्छमाणो दिव्वसरीरो

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224