Book Title: Paiavinnankaha Part 01
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 161
________________ 132 पाइअविनाणकहा-१ तया सो संभरियगुरुवयणो हा ! अहं किं करेमि ?, नियरज्जाओ जगज्जयणपिवासाए निग्गओ हं एईए रमणीए पराइओ, मज्झ सव्वं नटुं, लोगा वि किं मं वइस्संति ? / 'अलाहि एयाए' एवं वियारित्ता पञ्चागंतुं पवट्टइ। तया सा सुंदरी इंगियागारेण तस्स मणोभावं जाणित्ता कहेइ-'किं पच्छा गच्छेह ?, अत्थ आगमणे तुमं को निवारेइ? , सच्चं मम कहेह, हं तु नियरूव-मइ-कला-संपयाए महरिसीणं पि चित्तं खोहेउं समत्था / मम अग्गओ सो वरागो को ?, खणेण तस्स गव्वं विणासेमि / अहं वीसमोहिणी इराणनरिंदपुत्ती अम्हि, मज्झ चरणेसु महापुरिसा वि निवडंति, तया सो तुम्हाणं निवारगो को ? / सिकंदरस्स गुरूणं उवरिं अवियला सद्धा, आयरो सम्माणो य अपुव्वो, तह वि तीए रूवासत्तो सो गुरुकयनियतिरक्कारवुत्तंतं सव्वं कहेइ / तस्स मुहाओ गुरुकयनारीविसयावमाणं सोच्चा कोहेण अईव पयंडा रोद्दसरूवा संजाया / सा तं पइ वएइ-'हे कुमार ! तुम्ह गुरुणा समत्तथीणं सुंदरस्स सत्तीए साहसस्स य अवमाणं कयं, तेण अज्जाहं पइण्णं करोमि " जं कल्ले तुम्हाण गुरुं अहं रूवेण सत्तीए साहसेण य मम पायपडणसीलं न काहं, तया अलं मे जीविएणं" / मम नयणबाणपुरओ तस्स वयस्स नाणस्स अणुभवस्स य का गणणा' / / सिकंदरो वएइ-'सो मम गुरू सव्वपोग्गलियसुहाओ परं वट्टइ, सएव अज्झप्पचिंतणपरो धम्मसत्थलिहणतल्लिच्छो कालं गमेइ / तं कावि रूववई सुंदरी चालिउं असमत्था' / तया सा रमणी वएइ-'सो वि किं मणूसो न ?, तस्स हिययं पि किं न ?, हियए किं विसयउम्मीओ वि न जायंति ?, कया वि तस्स मयप्पायं हिययं होज्जा तह वि अहं तस्स हिययं सरेण रूवेण नयणकडक्खेहिं सजीवियं सोम्मायं अवस्सं करिस्सं' ति कहित्ता नियकज्जकरणपरा जाया / सिकंदरो वि तीए साहसकम्मं दटुं इच्छंतो नियट्ठाणे समागओ / ___बीयदिणंमि पञ्चूसकाले तस्स गुरू धम्मसत्थत्थचिंतणिक्कपरो वट्टइ, तया सा सुंदरी अञ्चब्भुयवेसधारिणी तस्स उज्जाणे समागंतूण महरसरेण गाएइ, तीए गाणसवणे पसुपक्खिणो वि खणमेत्तं मूढा जाया / तस्स गुरू वि सत्थत्थाई चिंतमाणो तीए महुरज्झुणीए अक्खित्तो समाणो तग्गीयसवणेण आकड्डियचित्तो खणं वामूढो संजाओ, तस्स य गत्ताई सिढिलीभूयाइं, चित्तं पि संखुद्धं जायं / मणसा चिंतेइ-का एसा गाएइ त्ति निरूवणत्थं वायायणे ठाऊण बाहिरं पासेइ, तया उग्घाडियमत्थयं नियंबजावलंबमाणदीहकेसिं गयगामिणिं मंदं मंदं संचरमाणिं अच्छरगणाणं पि रूवेण पराभवंतिं दिव्वसरेण गायंतिं रमणिज्जरूवं रमणिं पासेइ, पासित्ता जराजज्जरिअदेहो वि जायतिव्वकामाहिलासो मूढमणो सो उज्जाणमज्झे गच्छइ, तत्थ गंतूण तीए रूवसोहं दट्टण मयणानलदद्धो सो सुंदरीखंधे हत्थं ठवेइ, सा वि तं पासित्ता चित्तखोहेण हिटुंमि पासेइ / तया सो कहेइ-'अहं तुमं कामेमि, मए सह कामभोगाइं भुंजसु' / सा वि रमणी ईसि विहसिअ लज्जं घरंती वएइ-'जइ मम पइण्णं पूरेज्ज, तया अहं अहोनिसं तुमं सेविस्सामि' / तीए रूवविमोहिओ सो पुच्छइ–का तुम्ह पइण्णा ? / सा कहेइ-'जइ तुम्हे तुरंगीभूअ चिढेह, घोडगीभूयतुम्हाणमुवरिं उवविसित्ताणं हत्थे कसं धरित्ता वाहेमि, तया जावज्जीवं तुम्ह आणाए वट्टिस्सं / एवं सोच्चा तिव्वरागपासबद्धो सो तुरंगीभूओ / जया सा तुरंगीभूअं तं आरोहित्ता वाहेइ, तया तीए सण्णापेरिओ सो सिकंदरो तत्थागंतूण तयवत्थं गुरुं पासेइ / सा वि सुंदरी सिकंदरं दट्टणं कहेइ-'दिलृ मज्झ माहप्पं, मम पुरओ सत्तिमंता वि पुरिसा तिणायंति / विम्हरियगुरुसिणेहो सो 1. स्वरेण / /

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224