Book Title: Paiavinnankaha Part 01
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________ 122 पाइअविनाणकहा-१ अईव कुद्धा वएइ-हे दुढे ! रंडे ! तुमए एसो सुउमालो बालो किं हओ ?, हा ! हा ! नायं नायं, नियसीलपालणत्थं निद्दयाए तए एसो हणिओ / अहं पि तुमं एयस्स बालगस्स चियाए मज्झे जीवन्ति पक्खिविस्सं / इमस्स मायापियराणं किं पञ्चुत्तरं दाहिस्सं ति कहित्ता सच्चवई हत्थेण हेटुंमि ओयारणाय पसज्झ कड्डेइ / तया सा सच्चवई ‘सच्चवाइणो कुओ भयं ' ति निब्भया वएइ-तुम्हे अवियारियं जं वा तं वा किं वएज्जाह ?, एसो सयं चिअ उ नियच्छुरियं उयरे पक्खिवित्ता मओ, सच्चं तु एवं जाणियव्वं-एसो देवीदिण्णो मम अप्पकेरो पुत्तो जाणियव्वो ! नियमाऊए उवरिं अन्नाणओ कयकुदिट्ठिवियारपावपायच्छित्तग्गहणत्थं तेण अप्पहच्चा कया, अहं पि एयस्स चियाए नियदेहं पक्खिवित्ता मरिस्सामि / मम हणणे तुमए निष्फलो पयासो न कायव्वो / अहुणा इमस्स देहं हेटुंमि ठवेह, एयस्स य पालगमायापियराणं वुत्तंतं जाणावेह, नयराओ य बाहिरं चियं कारवेह / ___अह सा कामलया देवीदिण्णकडेवरं हिढे ठवेइ, तस्स य मायापियराणं समायारं कहावेइ / पुत्तमरणसमायारं सोच्चा कलुणं रुयंता, वच्छत्थलं मत्थयं च कुटुंता तत्थ आगया, पुत्तं अंकंमि ठवित्ता बहं विलवंति, सच्चवईए कहियं नियं देवीदिण्णपुत्तस्स य वुत्तंतं सुणिय ते चिंतंति जं भाविं तं अण्णहा न होइ, जं वेसाघरे आगमणं, माऊए मिलणं मरणं च, एयं पुव्वबद्धकम्माणं चिय विवागो, अम्हेहिं निसिद्धस्सावि पुत्तस्स वेसाघरगमणे तिम्विच्छा संजाया, एत्थ पुव्वकम्मुदयस्स पबलत्तणं / पुणो वि अस्स चियाए सह सञ्चवईए पडणं सोच्चा, तं आसासेइ-हे पुत्ति ! अम्हाणं तुम्ह य पुत्तो गओ, सव्वेसिं समाणं दुहं' मरणंमि मा चित्तं कुणाहि, पुत्तं विव तुमं पि पालिस्सामो / सा वि मरणिक्ककयनिच्चया काणं पि वयणं न सुणेइ / नवलक्खवणज्झारकुडुम्बिजणा एत्थ आगच्च देवीदिण्णस्स तणुं उप्पाडिय दहणत्थं नयराओ बाहिरं निग्गया, ताणं पच्छाओ सञ्चवईसभज्जनवक्खवणज्झारो य रुयंतो निग्गओ / ते कुडुम्बिजणा नियनिवासस्स नाइदूरे नच्चासण्णे चंदणप्पहाणकठेहिं विसालं चियं अकरिंसु / तीए मज्झे तं देवीदिण्णकुमारं ठवेइरे अग्गिं च पज्जालिंति / तया सा सच्चवई तीए मज्झमि पडिउं जया झारेइ, तया ते नवलक्खवणज्झाराइपुरिसा तं हत्थेण गिण्हित्ता निरंभन्ति / केई पुरिसा अग्गिं घयाइसद्दव्वपक्खेवेण उद्दीवंति / अग्गी वि देवीदिण्णस्स देहं समंतओ दहिउं लग्गो, सा सच्चवई वि दहंतं पुत्तं पासित्ता अच्चंतूसुगा साहसं अवलंबित्ता पुरिसेहिंतो छुट्टित्ता चियामज्झे पडिया / पुव्वबद्धकम्मस्स बलवत्तणेण, आउसस्स य अपरिपुण्णत्तणेण तया तं अग्गी वि न डहेइ ‘अभुत्तं हि कम्मं न झिज्जइ / ' तया खणंतरेण तत्थ पयंडो वाऊ वाउं लग्गो, आगासं पि जलभारनमिरेहिं जलहरेहिं भरियं, जलओ वि मुसलप्पमाणधाराहिं वरिसिउं लग्गो / जणा वि वासाजलभएण इओ तओ नासित्ता नियनियट्ठाणे गया, चिया वि पसंता / तया तंमि समए महंतो जलप्पवाहो महानइव्व संजाओ / तेण जलपवाहेण सा सच्चवई वहिउं लग्गा, आउसकम्मस्स दीहत्तणेण तीए हत्थे एगं महाकट्ठे समागयं, मरणभएण उत्तसिया सा सहसा तं कटुं विलग्गिअ तरिउं लग्गा, कमेण नईए मझमि गया / तत्थ बहुसो निमज्जणुम्मज्जणजणियबाहाए मुच्छिया सा नईवेगेण वीसजोयणभूमिं जाव दूरं नीआ / 1. प्रसह्य हठात् / /

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224