SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ १२३८ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेनरनारायणो देवो यत्र तिष्ठति नारद । तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांपतम् ॥ २ हिमपर्वतशृङ्गे च कृष्णाकारतया द्विज । पुरुषो तत्र वर्तेते नरनारायणावुभौ ॥ धेत एकस्तु पुरुषः कृष्णो ोकस्ततः पुनः । तेन मार्गेण ये यान्ति हिमाचलकृतोद्यमाः ॥ ४ पिङ्गलः श्वेतवर्णश्च जटाधारी महान्प्रभुः । कृष्णो नारायणो 'ह्येष जगदादिमहाप्रभुः ॥ ५ चतुर्बाहुमहाश्रीमान्व्यक्तोऽव्यक्तः सनातनः। उत्तरायणे महापूजा जायते तत्र सुव्रत ॥ ६ षण्मासादिकपर्यन्तं(?) पूजा नैव च जायते । हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥ ७ अत एतादृशो देवो न भूतो न भविष्यति । तत्र देवा वसन्तीह ऋषीणां चाऽऽश्रमास्तथा ॥८ अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा । तस्य वै दर्शनं कार्य कोटिहत्याविनाशनम् ॥ ९ अलकनन्दा यत्र गङ्गा तत्र स्नानं समाचरेत् । कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥ १० यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः । एकस्मिन्वत्सरे तत्र सुतपस्तप्तवानहम् ॥ ११ तदा नारायणो देवो भक्तानां हि कृपाकरः। अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः ॥ १२ सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत । यं यमीप्ससि देव त्वं तं तं कामं ददाम्यहम् ।। त्वं कैलासाधिपः साक्षाद्रुद्रो वै विश्वपालकः ॥ रुद्र उवाचअलं गृह्णामि भो देव सुप्रसन्नो जनार्दन । द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छासि ॥ १४ तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम् । सर्वे लोका ब्रुवन्त्वेवमयं भक्तः सदैव हि ॥ १५ तव प्रसादादेवेश मुक्तिदाता भवाम्यहम् । ये लोका मां भजिष्यन्ति तेषां दाता न संशयः॥१६ विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम् । यस्याहं वरदाता तु तस्य मुक्तिर्भविष्यति १७ जटिलो भस्मलिप्ताङ्गो ह्यहं च तव संनिधौ । तव देव प्रसादेन लोके ख्यातो भवाम्यहम् ॥ १८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादो नाम द्वितीयोऽध्यायः ॥ २ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३१७६० अथ तृतीयोऽध्यायः । सूत उवाचएकदा नारदो द्रष्टुं पाण्डवान्दुःखकर्शितान् । ययौ काम्यवनं विप्राः सत्कृतस्तैर्यथाविधि ॥ अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह ॥ युधिष्ठिर उवाचभगवन्कर्मणा केन दुःखाब्धौ पतिता वयम् ।। सूत उवाचतमुवाच ऋषिदुःखं त्यज त्वं पाण्डुनन्दन । मुखदुःखसमाहारे संसारे कः सुखी नरः॥ ईश्वरोऽपि हि न स्थायी पीड्यते देहसंचयैः । न दुःखरहितः कश्चिद्देही दुःखसहो यतः ॥ ___ * इदमधे नातीव संगतम् । + एतदने ङ.पुस्तके 'तदा नारायगो देवो वरं हि दत्तवान्प्रमुः' इत्यर्धमाधिकम् । इट.... चैतदध्यायान्ते 'भवाम्यहम्' इत्यस्याग्रे कदाचित्पठितुं योग्यं स्यात् । १. ज. स. येकज । २ अ. र्यन्ता पू । ३ इ. त्वमर्हसि । ४ फ. "हं मन्त्रदा ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy