Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh

View full book text
Previous | Next

Page 8
________________ विषय गाथा | पृष्ठ वेदप्रामाण्यविषयकम् 206-210 68 पृथ्व्यादिसत्त्वानां पीडयापि जिनभवनकारणादेरुपकार: 211-215 द्रव्यस्तवविषयकं रहस्योद्घाटनं वेदविहितहिंसायाश्चान्यथात्वम् 216-226 यतनामाहात्म्यम् 227 जिनेन्द्रस्य शिल्पादिविधानमपि निर्दोषम् 228-231 द्रव्यस्तवगता निवृत्तिसारा हिंसा 232 वेदवचनस्य न निर्दोषत्वं परमसमञ्जसत्वं च 235-244| भावद्रव्यस्तवौ परस्परं समनुविद्धौ तत्र युक्तिश्च 245-246 दानादीनां क्रमसिद्धिः 247-249 दानं द्रव्यस्तवः शेषास्तु भावस्तवाः . 250 आचार्यस्य वाचनाविषयः 251 गणानुज्ञायोग्यत्वम् 252-254 प्रवर्तिनीपदयोग्यत्वम् 255 गणधरपदस्य माहात्म्यम् अपात्रे जाननपि स्थापकोऽननुपालकश्च महापाप: 256-259 अयोग्येभ्यः पददाने महानर्थप्रदर्शनम्। तस्मात् पात्रे दानम्। 260-261 स्वलब्धि योग्यत्वम् , समाप्ताऽसमाप्तजाताऽजातकल्प पयकम् 263-266 साध्वीमाश्रित्य स्वलब्धिविषयकम् 267-269 गणानुज्ञाविधिः . 270-278 गणधरानुशास्तिः 279-280 गच्छानुशास्तिः 281-282 व्रतिनीमाश्रित्यानुशास्तिः 283 अभिनवगणधरं प्रति स्वलब्धिविषयिकानुशास्ति: 284-285 नीत्या शिष्याणां निष्पादनं पालनं तत्फलं च 286-287 ग्रन्थकारस्य देशकालमाश्रित्योपदेशः भरते भृतेऽतिशिथिलैः स्थेयं गुणार्थमगुणेऽप्यग्रहिलग्रहिलनृपनीत्या 288 द्रव्यवन्दनादिभ्योऽपि गुणवृद्धिसम्भावना 289-290 कर्मवशात् स्वशैथिल्येऽपि शुद्धं मार्ग प्ररुपयतु 291 दर्शनशास्त्राभ्यासाद्धीनोऽपि प्रथप्रभावनोद्युक्तः प्रशस्यः 292 क्रियाभिमानिनश्चरणकरणसारं न जानन्ति 293-294 रत्नत्रयस्य निश्चयशुद्धस्वरूपम् 295 93 महामहोपाध्याय श्री यशोविजय विरचितं मापिरिशद्धिप्रकरणंसटीकम 262 92

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 112