Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 47
________________ ३० तथा - जिनदत्तकथानकम् तथा रणे वने शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ ८६ ॥ फलकाधारेण स जिनदत्तो जलधि तरन्नस्ति । इतश्च रत्नपुरीनगर्या विज्जाहरो नाम राजा । तस्य चतुरशीतिपत्न्यः । तन्मध्ये अशोकश्रीः पट्टराज्ञी । तत्पुत्री विज्जाहरी नाम कुमारी । पितुरेकैव सा पुत्री, अतोऽतीववल्लभा । अपरं सौभाग्योपरिमञ्जरी यत् शीलालङ्कारिणी सर्वस्त्रीलक्षणधारिणी च तद्रूपाग्रे सर्वदेवाङ्गनाः पदधावने यान्ति । तदुद्वहनाय भूरिशो राजकुमाराः समायान्ति परं साध्वीसङ्गेन संसारसुखविमुखा सा बुद्धया राजानमुत्तरयामास - तात ! मम स एव वरः यो द्वाभ्यां भुजाभ्यां महासमुद्र - मुत्तीर्य समायाति नान्यः, तदभावे दीक्षैवेति मे प्रतिज्ञा । ततो जनकोऽतीवदुःखी जातो दध्यौ - " इदं कार्यमसम्भाव्यमस्त्येव तथाप्युपक्रमं करोमि, कदाचिदघटमानमपि विधिवशाज्जायते । यतः अघटितघटितानि घटयति, सुघटितघटतानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति ॥८७॥ विहि विहडावर, विहि घडइ, विहि घडिउं भंजेइ । इमइ लोय तडफडई, जं विहि करइ सु होइ " ॥ ८८ ॥ इति विचार्य पित्रा समुद्रोपकण्ठे तद्वीक्षणाय जना मुक्ताः । कियत्यपि काले गते तटासन्नं जिनदत्तमागच्छन्तं वीक्ष्य ते सर्वे हृष्टा भणन्ति अहो ! पूर्वं कुमार्याः, ततो राज्ञः, ततोऽस्माकमपि च भाग्यं वर्तते, यथेष्टनररत्नप्राप्तिमनोरथसिद्धेः । जिनदत्तश्च तान् वीक्ष्य न विश्वसिति । यतः - मुताहलं " न गिण्हइ तारापडिबिबभोलिओ हंसो । दुज्जणजणेण घट्ठो न वीससइ सज्जणजणस्स ॥ ८९ ॥ 1. विधिर्विघटापयति, विधिर्घटयति, विधिर्घटितं भनक्ति, निरर्थकं लोको व्याकुली भवति यद् विधिः करोति तद् भवति ॥ 2. मुक्ताफलं न गृह्णाति ताराप्रतिबिम्बवञ्चितो हंसः । दुर्जनजनेन घृष्टः = पीडितो न विश्वसिति सज्जन । अत्र सप्तम्यर्थे षष्ठी ज्ञेया ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132