Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 64
________________ प्रतिज्ञाबद्धस्य नृपस्य वामनाय निजपुत्रीदाने चिन्ता परं पुत्री राज्ञी प्रधानाद्या अपीमं सम्बन्धं नेच्छन्ति, किमहमेकः करोमि विमृश्य राजा तद्दिने वामनं कार्यान्तरव्यपदेशेन विससर्ज । भूपतिर्यथातथाकल्पितैरेवोत्तरैर्दिनानि गालयति । यदुक्तम् तथा अशुभस्य कालहरणं, कालेन क्षीयतेऽशुभम् । चिन्तां मा कुरु हे तात ! कालः कालो भविष्यति ॥ १३१ ॥ " । इत्यादि तथा प्रत्यहं वामनयाच्ञायां कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ १३२॥ क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् । दिनेन लभ्यते कालः, कालः कालो भविष्यति ॥१३३॥ दिवारात्रं तया चिन्तया दुःखातुरो दुर्बलोऽपि राजा जातः । यतः चिता' डाइणिजिहां वसइ तीह अंग दृढ किमु थाइ ? | जउ धीरउ धीरिम करइ तउ अभितरि खाइ ॥ १३४ ॥ [ केवलिकथितं जिनदत्तस्य वामनस्वरूपम् ] इत्थं कियत्स्वपि दिनेषु गतेषु केवली तत्र पुरे समवासार्षीत् । तदा वनपालो महिपालं वर्द्धापयामास देव ! तवोद्यानमद्य केवली स्वचरणन्या सैरलङ्करोति । इति श्रुत्वा राजा पारितोषिकं दत्त्वा नगर लोकसहितो वनं गत्वा विधिवद् गुरुं नत्वा यथोचितप्रदेशे / निषण्णो देशनां शृणोति, यथा “भो भव्याः ! भवे जीवानां ज्ञानमेव दुर्लभम् विज्ञानं " पशुष्वपि दृश्यते, यथा _ - विज्ञानं किमु नोर्णनाभ - सुगृही - को कासि-हंसादिषु, युद्धं किं न लुलाप-लावककुले मेषे तथा कुर्कुटे | नृत्तं गीतकला च केकि - पिकयोर्वाक् सारिका - कीरयोः, श्रीधर्माचरणे चिरं चतुरता यद्यस्ति मानुष्यके ॥१३५॥ आहार-निद्रा-भय-मैथुनानि तुल्यानि सार्द्धं पशुभिनराणाम् । ज्ञानं नराणामधिको विशेषो, ज्ञानेन हीनाः पशवो मनुष्याः ॥१३६॥ 1. चिन्ता डाकिनी यत्र वसति तत्र अङ्ग दृढं कथं स्यात् । यदि धीरो धीरत्वं करोति तर्हि अभ्यन्तरे खादति ॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132