Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 70
________________ कर्मविपाकनिरूपणम् तथा - -कर्मप्राधान्येनैव महर्षीणामपि महदुःखं जातम् , यथा - 'सणंकुमारपामुक्खा, चक्किणो वि सुसाहुणो । वेयणाओ कहं पत्ता ? न हुतं जइ कम्मयं ॥१५८।। गयसुकुमालस्स सीसम्मि खायरंगारसंचयं ।। पक्खिवंतो कहं भट्टो ? न हुतं जइ कम्मयं ॥१५९॥ "सुसीसा खंदगस्सावि पीलिज्जता तहा कहं । जतेण पालएणं? न हुतं जइ कम्मयं ॥१६॥ *अंधत्तं बंभदत्तस्स सदेवस्सावि दुस्सहं । चक्किस्सावि कहं भूतं ? न हुँतं जइ कम्मयं ॥१६१॥ मियापुत्ताइजीवाणं कुलीणाण वि तारिसं । महादुक्खं कहं भूतं ? न हुँतं जइ कम्मयं ॥१६२॥ इति ज्ञात्वाऽपि हे भद्राः ! यूयं शास्त्रज्ञाः कथं मुह्यथ ?, यदुक्तं शास्त्रे - सुखस्यानन्तरं दुःखं, दुःखस्यानन्तरं सुखम् । सुखदुःखं हि जीवानां चक्रवत् परिवर्त्तते ॥१६३॥ दुःखे दुःखाधिकं पश्येत् , सुखे पश्येत् सुखाधिकम् । आत्मानं सुख-दुःखाभ्यां शत्रुभ्यामिव नार्पयेत् ॥१६४॥ इति विचिन्त्य युष्माभिः शोक-हर्षर्योर्मनो नार्पणीयम्" । इत्युक्त्वा तासां सुखमुत्पाद्य भूपतिस्ताभिः समं सदा हृदानन्देन समयं गमयति । कदापि रूपाभिराभा रामा रमयति, कदापि राजपाट्यां विनोदेन सैन्यं भ्रमयति, कदापि रिपुवर्ग नमयति, कदापि धर्ममाश्रित्य निजं मनः शमयति, कदापि स वशी पञ्चेन्द्रियाश्वान् दमीव दमयति, एवं स राजा निष्कण्टकं राज्यं रचयति । 1. सनत्कुमारप्रमुखाः चक्रिणोऽपि सुसाधवः वेदनाः कथं प्राप्ताः१ नाभवद् यदि कर्म ॥ 2 गजसुकुमालस्य शीर्षे खादिराङ्गारसञ्चयं प्रक्षिपन् कयं भट्टः ? नाभवद् यदि कर्म ।। 3. सुशिष्याः स्कन्दकस्यापि पील्यमानाः तथा कथं यन्त्रेण पालकेन ? नाभवद् यदि कर्म । 4. अन्धत्वं ब्रह्मदत्तस्य सदेवस्यापि दुःसहं चक्रिणोऽपि कथं भूतम् ? नाभवद् यदि कर्म ॥ 5. मृगापुत्रादिजीवानां कुलीनानामपि तादृशं महादुःखं कथं भूतम् ? नामवद् यदि कर्म ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132