Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकृतं चम्पापुर्या' स्वपत्नीविद्याधरीपरिहरणम् अथ निर्ध्वनिनिशायां जिनदत्तादेशाद् विमानं चम्पोद्यानं जगाम । तत्र रात्रिशेषे पूर्व क्षणं कुमारः सुष्वाप । ततो जिनदत्तादेशाद् राजपुत्री सुप्ता । तदाऽजनीविद्यया स्वयमदृश्यीभूय प्रभातं यावत् स स्थितः श्वापदादिरक्षार्थम् ।
ततः कौतुकेन रूपपरावर्तविद्यया वामनरूपं विधाय नगरमध्ये गत्वाऽनेकगीत-नृत्यविनोदैर्लोकान् रञ्जयति । लोकाल्लब्धं सुवर्ण-दुकूलादि तदैव याचकेभ्यो ददाति । लोकमुखेन ज्ञात्वा राज्ञा स वामन आकारितः । तत्रापि राजसभायां स्वकलाप्रकटनेन सर्व रञ्जितमस्ति ।
[विज्जाहर्याः परिदेवनम् ] इतश्च सा विज्जाहरी प्रातर्जागरिता पतिं न पश्यति ततः पूत्कारान् करोति - " आः ! कथमहं पापिनी निद्रां कृतवती ? एषा निद्रा सर्वदुःखभाजनम् , यतः - .
निद्रा मूलमनर्थानां, निद्रा श्रेयोविघातिनी ।
अचैतन्यकरी निद्रा, निद्रा संयोगघातिनी ॥१०६॥" इत्यादि वदन्ती मुहुर्मुहुर्मूर्च्छति, पुनर्वनवातेन स्वस्थीभवति, भणति च – “हा नाथ ! मामेकाकिनी मुक्त्वा क्व गतोऽसि ? रे विधे! त्वया वल्लभवियोगः कथं विहितः ?, यदाहुः -
1रे विहि! मा मा सज्जसि, सज्जसि मा देहि माणुस जम्मं ।
अह जम्मं मा पिम्मं, अह पिम्मं मा वियोगं च ॥१०७॥ तथा -
हीयडा' झरि म झरि. झरंतह नयणह हाणि ।
कवण कहेसि सज्जणहं, रोयंतह कंठह प्राणि ॥१०८॥ अहो ! यावद् जीवानां स्तोकोऽपि स्नेहो भवति तावन्निवृतिः कुतः स्यात् ? यदुक्तम् -
"ताव च्चिय होइ सुहं जाव न की रेइ पियजणो को वि ।
पियसंगो जेण कओ दुक्खाण समप्पिओ अप्पा ॥१०९॥ 1. रे विधे! मा मा सृज, [ यदि] सृजसि मा देहि मानुष्यं जन्म, अथ जन्म [ ददासि ] मा प्रेम, अथ प्रेम [ ददासि ] मा वियोगं च ॥ 2. हृदय ! विषीद, मा [वा ] विषीद, विषीदतो नयनयोः हानिः [भवति ], कः कथयिष्यति सज्जनं 'रुदतः कण्ठे प्राणान् ' । 3. तावत् खलु भवति सुख यावद् न क्रियते प्रियजनः कोऽपि । प्रियसङ्गो येन कृतः [ तेन ] दुःखेभ्यः समर्पित आत्मा । ..J4 ...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132