Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
वामनरूपधारिणा जिनदत्तेन नृपादिरञ्जनम्
૨૭
कृत्वा तन्मस्तके स्वहस्तं न्यस्य तारणी विद्या जप्ता । ततः सा शिला विद्याबलेन ऊर्ध्व - मुत्पतिता सती नभोमण्डले इतस्ततो भ्रमति चाट्टहासं मुञ्चति च । इति दृष्ट्वा सर्वैः सभालोकैभयभ्रान्तैः पलायितम् । राज्ञोक्तम्- - वयं त्वत्कौतुकानां घ्राणाः, परं भ्रमन्तीं शिलामाकशादुत्तारय । वामनेनोक्तम् - राजन् ! मा भैषीः, मच्छिक्षिता शिला तव किमपि न करिष्यति । इत्युक्त्वा राजादेशात् शिला स्वस्थाने निवेशिता । तुष्टेन च राज्ञोक्तम्अहो ! वाञ्छितं वरं याचस्व । वामनः प्राह - हे देव ! तिस्रः स्त्रीर्यावन्नालापयामि तावत् तव प्रसादं न गृह्णामि ।
इतश्च सर्वसभासहितो राजान्वितो वामनो धर्मशालां गतः । तत्र धर्मध्यानस्थिता राजाद्यागमनज्ञानात् सविशेषं संवृताङ्गीरघोदृष्टीः शान्तचित्ता अपवरकमध्यस्थाः स्त्रीवलोक्य, बहिरागत्य स्थितानां ‘ कथमयं वामन एता ईदृशीर्जल्पयिष्यति : ' इति राजादीनां कौतुकं जातम् ।
--
इतश्च वामनेव मध्ये गत्वा ज्येष्ठा विमलमतीः सम्भाषिता - हे भद्रे ! मया साकं कथं न जल्पसि ? किं तदपि तव विस्मृतं यत् यस्मिन्नवसरे मयैकादश द्रव्यकोटयो हारितास्तदा त्वया पञ्चदशकोटिप्रमाणः कञ्चुको द्यूतकारेभ्यो दत्तः, अहं तेभ्यस्तमड्डाणकमर्पयित्वा गृहमागतः ' इति श्रुत्वा सा विमलमतीरुत्फुल्ललोचना मुखमूर्ध्वकृत्य सम्मुखं विलोकयति स्म 'अहो वामन ! त्वं कथमेनं वृत्तान्तं जानासि स क्वास्ति जिनदत्तः ? ' इति तयोक्ते 'अधुनाऽहं व्यग्रेोऽस्मि, कल्ये कथयिष्यामि इति भणित्वा निर्गतः सः । राजादयो धूनिताः, परं केनापि न ज्ञातम् यद् • इयं कथं जल्पिता ? इति । ततः सर्वेऽपि स्वस्व
,
-
स्थानं गताः ।
अथ द्वितीयदिने प्राग्वद् राजादिभिः सहाऽऽगत्य वामनेन द्वितीया श्रीमती अधोभ्रवं वीक्षमाणा जल्पिता - हे सुन्दरि ! त्वं मया सह कथं नाऽऽलपसि ? त्वया सर्वं पूर्वानुभूतमेकस्मिन् भवेऽपि कथं विस्मारितम्, यदा धवलगृहमध्येऽहमागतः तदा दोलाखाट्वाया उत्तीर्य मत्सम्मुखमागत्य प्रीत्याऽऽलापं कृत्वा त्वं निद्रायिता, अथ मया सर्प निगृह्य तव सौख्यमुत्पादितमिति त्वमपि स्मर । अथ सा समुत्थाय तं विकस्वरनयनाभ्यां निरीक्षते स्म, 'अहो वामन ! समुद्रमध्ये क्षिप्तो जिनदत्तः क्वास्ति ?, कथं तद्वृत्तान्तश्च त्वद्गोचरो जातः ?, त्वं च कः ? इतीदं सर्वमसम्भाव्यं मां ज्ञापय ' इति तयोक्ते ' अद्याहं कार्यातुरोऽस्मि, कल्ये कथयिष्यामि ' इत्युक्त्वा धर्मशालाया बहिरागत्य राजादीनामग्रे तेनोक्तम्- • भो ! द्वितीयाऽद्य जल्पिताऽस्ति । इति श्रुत्वा चित्ते चमत्कृतास्ते सर्वे स्वस्थानं गताः । पुनः

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132