Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
कथानकप्रारम्भ: जिनदत्त-विमलमत्योः पाणिग्रहण च
तथा
गर्व नोद्वहते, न निन्दति परं, नो भाषते निष्ठुरमुक्तः केनचिदप्रियाणि सहते, क्रोधं न चालम्बते । स्वश्लाघां न करोत्यणु परगुणं मेरूपमं यः सृजेद्, दोषांश्छादयते, स्वयं न कुरुते ह्येतत् सतां चेष्टितम् ॥१०॥
मनसि वचसि काये पुण्यपीयूषपूर्णाः, त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं, .
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥११॥ [जिनदत्त-विमलमत्योः पाणिग्रहणं जिनदत्तस्य विषयविरागश्च ]
अन्यदा स कुमारो यौवनोदये चम्पापुर्यां विमलश्रेष्ठिपुत्रीं विमलवती कन्यां महामहोत्सवेन परिणायितः । तथापि स पितुः प्रसादेन निश्चिन्तः साधुसेवां विधत्ते, स्वाध्यायं पठति च शनैः शनैः श्रमणपरिचयेन विषयपराङ्मुखो जातः, यदाह
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते, मुक्ताऽऽकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिसम्पुटगत तज्जायते मौक्तिकं,
प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥१२॥ तथा च
उत्तमजणसंसग्गी' सीलदरिद पि कुणइ सीलड्ढं ।
जह मेरुगिरिविलग्गं तणं पि कणगत्तणमुवेइ ॥१३॥ अन्यदा तज्जनन्या श्रेष्ठिनोऽयं प्रोक्तम्- 'पुत्रोऽयं गृहचिन्तां न विधते'। तेनोक्तम् 'आवयोः प्रसादेन सम्प्रति करोतु धर्मम्' । तया प्रोक्तम् – 'एक एवावयोः पुत्रः परिणीतश्च तथापि निश्चिन्तः, तत् कथमित्यमात्मीयं गृहं निर्वहिण्यति ?' । श्रेष्ठिनोक्तम्-'सम्प्रत्येव तिष्ठतु पुनरग्रे ज्ञास्यते' । कियत्स्वपि. दिनेषु गतेषु पुनः श्रेष्ठिन्या कथितम्- 'यूयं न जानीथ, पुत्रोऽसौ संसारसुखपराङ्मुखोऽस्ति, कस्तु स्वकीया द्रव्यकोटीभॊक्ष्यते ? ' । तयेत्थं प्रेरितः श्रेष्ठो चिन्तयति-'सत्यमेवेदम्, करोमि कमप्युपायौं यथाऽसौ गृहादिचिन्तां करोति' ।
1. उत्तमजनसंसर्गः शीलदरिद्रमपि करोति शीलाढयम् । यथा मेरुगिरिविलग्नं तृणमपि कनकत्वमुपैति ॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132