Book Title: Gyansara Author(s): Shubhankarvijay Publisher: Jain SMP Sangh View full book textPage 8
________________ भवन्त्यपि पुराभवा विवृतयः कतीहाऽतुला जनोपकृतये कृताः कृतमतिव्रजः पूर्वजैः । मयेयमभिधावती नवगुणाऽपि भद्रङ्करो - दयाऽनवमतीनपि प्रमुदमानयत्वायताम् यदीह कति नो गुणा अवगुणा अवश्यन्तया भवेयुरिति तत्कृते किमपि नैव भीतिं भजे । यतः सपदि सज्जनाः प्रकृतिपारवश्यात्स्वयं समाधिविहितादरा जगति किं वसन्त्यद्य नो ? साङ्गलीनगरे याम्यभरतार्धविभूषणे । क्रमाल्लब्धात्मलाभेयं लोकशास्त्रानुसारिणी सैषा त्रिपुरुषानुका व्याख्या भद्रङ्करोदया । ज्ञानसारजुषां भूयात् फलवत्युपयोगतः ऐकादश्यां बुधे मौन्यां खाऽक्षिखेक्षणवत्सरे । पूर्णा यदनुभावेन तस्मै पूर्णात्मने नमः - ॥ ५॥ 11 9 11. ॥ ७ ॥ 11 2 11 ॥ ९ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 376