SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ भवन्त्यपि पुराभवा विवृतयः कतीहाऽतुला जनोपकृतये कृताः कृतमतिव्रजः पूर्वजैः । मयेयमभिधावती नवगुणाऽपि भद्रङ्करो - दयाऽनवमतीनपि प्रमुदमानयत्वायताम् यदीह कति नो गुणा अवगुणा अवश्यन्तया भवेयुरिति तत्कृते किमपि नैव भीतिं भजे । यतः सपदि सज्जनाः प्रकृतिपारवश्यात्स्वयं समाधिविहितादरा जगति किं वसन्त्यद्य नो ? साङ्गलीनगरे याम्यभरतार्धविभूषणे । क्रमाल्लब्धात्मलाभेयं लोकशास्त्रानुसारिणी सैषा त्रिपुरुषानुका व्याख्या भद्रङ्करोदया । ज्ञानसारजुषां भूयात् फलवत्युपयोगतः ऐकादश्यां बुधे मौन्यां खाऽक्षिखेक्षणवत्सरे । पूर्णा यदनुभावेन तस्मै पूर्णात्मने नमः - ॥ ५॥ 11 9 11. ॥ ७ ॥ 11 2 11 ॥ ९ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy