SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ [ है० ४.४.६२ ] दशमः सर्गः । क्ष्वेदितृ ॥ अस्मादपीट नेच्छन्त्येके । वेत्ता ॥ ष्टग् बुध वा । बोधिता । आभ्याम पीट नेच्छन्त्येके । बोद्धा ॥ वृतः । कीर्ण (र्ण) । श्रितः । उर्णुतः । अत्र “वर्ण” [ ५७ ] इत्यादिना नेट् ॥ युतः । लून । इत्यन्त्र “उवर्णात् " [ ५८ ] इति नेट् ॥ I जिघृक्ष्वा । जुघुर्क्षन् । पुपूषन् । इत्यत्र " ग्रह" [ ५९ ] इत्यादिना नेट् ॥ गुहेरिटमिच्छत्यन्य. । निजुगृहिपुः ॥ अतितिक्षत । इत्यत्र “स्वार्थे " [ ६० ] इति नेट् ॥ अनुड्डीन | उड्डीनवत् । शूनः ॥ एदित् । लग्न. । अत्र "डीय" [ ६६ ] इत्यादिना नेट् ॥ मुव्यक्तमित्य॑स्त॒रुचिः स्मरा॑स्त्रासितैः समर्णो द्युवधूजनोथ । नभोदितैरुत्पतितो विमानर्न्यर्णस्त्रपां व्यर्णरुगर्णबुद्धिः ॥ ५३ ॥ ५३. अथ कर्णस्य ध्यानाचलनानन्तरं युवधूजनो नभोदितैत्र्यमप्राप्तैर्विमानैः कृत्वोत्पतितः । कीदृक्सन् । स्मरीखासितैः कर्णरूपदर्शनोत्थकामशरक्षैपै. समर्ण: पीडितस्तथेत्युक्तरीत्या सुव्यक्तमस्तरुचिर्भमनोरथोत एव त्रपा लज्जा न्यर्ण प्राप्तस्तथा व्यर्णरुग्विच्छायस्तथार्णबुद्धिर्गतधीः || १ एयरु एराखासि ३ ए 'नोव | न. "पा त्यर्णरगरुर्णव. ७८७ १ ए वी सी बुधृग् पु. ५ सी गुह. २ वी डी बुधू वा. ३ ए पीटा ने° ४ डी 'क्षत् । ६ डी 'हगुह° ७ ए निजगू. ८ ए 'त्यव वा. १० ए र स्व. ११ ए नम्योदि. १२ ए 'रास्वासि ' . ९ ए शून् ॥ ए. १३ एमपी. १४ सी डी 'यरुचिस्त ४ वी नेन्यर्ण ५ ए
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy