Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे निष्पधन्ते ।भावसंयोगः- भावा पर्यायस्तस्य संयोगः प्रशस्ताप्रशस्तभेदेन द्विविधः। तत्र प्रशस्तसंयोगेन ज्ञानीत्यादि नाम निष्पद्यते । अप्रशस्तसंयोगेन तु क्रोधीमानीत्यादि । इत्थं चतुर्विधानि संयोगजानि नामानि बोध्यानि । इदमपि संयोगप्रधानतया प्रवृत्तत्वाद् गौणाद् भिद्यते। एतदुपसंहरन्नाह-तदेतत् संयोगेनेति ॥५० १८१॥
मूलम्-से किं तं पमाणेणं? पमाणे चउविहे पण्णत्ते, तं जहा-नामप्पमाणे ठवणप्पमाणे दयप्पमाणे भावप्पमाणे । से किं तं नामप्पमाणे?,२ जस्स णं जीवस्स वा अजीवस्स वा, जीवाण वा, तदुभयस्स वा, तदुभयाण वा पमाणेत्ति नामं कजइ। से तं णामप्पमाणे ॥सू० १८२॥
छाया-अथ किं तत् प्रमाणेन ? प्रमाणं चतुर्विधं प्रज्ञप्तम् , तद्यथा-नामप्रमाणं स्थापनाप्रमाणं द्रव्यप्रमाणं भावपमाणम् । अथ किं तत् नामप्रमाणं ? नाममाणं जो संयोगज नाम चार प्रकार का कहा गया है वह इस प्रकार से होता है ऐसा जानना चाहिये-इस संयोगज नाम में संयोग के प्रधानता की विवक्षा है-अतः संयोग की प्रधानता से यह प्रवृत होता है, इसलिये गौण नाम से इसमें भिन्नता जाननी चाहिये ।।सू० १८१।।
"से किं तं पमाणेणं " इत्यादि।
शब्दार्थ-(से किं तं पमाणेणं?) हे भदन्त ! प्रमाण से जो नाम निष्पन्न होता है वह कैसा या कितने प्रकार का होता है ?
उत्तर-(पमाणे चउब्धिहे पण्णत्ते) प्रमाण चार प्रकार का प्रज्ञप्त हुआ है। अतः प्रमाण निष्पन्न नाम भी चार प्रकार का होता है। (तंजहा) वह चतुष्प्रकारता इस प्रकार से है। (नामप्पमाणे, નામ ચાર પ્રકારથી વિભક્ત કરેલ છે તે આ પ્રમાણે જ છે. તેમ સમજવું આ સંગ જ નામમાં સંગના પ્રાધાન્યની વિવક્ષા છે. એથી સંવગની પ્રધાનતાથી જ આ પ્રવૃત્ત હોય છે એથી ગૌણ નામથી આમાં ભિન્નતા સમજવી જોઈએ સૂ૦૧૮ના
“से कि त पमाणेणं" त्याह
हाथ-(से कि त पमाणेण?) महत ! प्रभाथी रे नाम निपन्न થાય છે તે કેવાં અને કેટલાં પ્રકારના હોય છે?
उत्तर-(पमाणे चउविहे पण्णत्ते) प्रभा या२ २ प्रशस थयेस छे. मेथी प्रभा निष्पन्न नाम पर या२ प्रा२नु डाय छे. (तजहा) ते यार.
For Private And Personal Use Only