Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
५२३
अनुयोगचन्द्रिका टीका सूत्र २२२ दृष्टसाधर्म्यवदनुमाननिरूपणम् जलपूर्णकुण्डादिदर्शनात्, तदेशवदिति । इत्थमतीतस्य वृष्टिलक्षणविषयस्य परि च्छेदः । अथ वर्तमान कालेन ग्रहणं यथा भवति तथाह से किं तं षडुप्पण्णकालग्गहणं' इत्यादिना । कस्मिंश्चिद् देशे कश्चिद् गतः, तत्र गोचराग्रगतं - गोचराय = मिक्षायै अग्रगतम् - प्रथमतो गतं चिच्छर्दितमचुर भक्तपानम् - त्रिच्छदितं = गृहिभिः प्रदत्तं प्रचुरं भक्तपानं यस्मै तथाविधं साधु दृष्ट्वा तेन साध्यते = अनुमीयते, यथा - सुभिक्षमिह वर्तते इति । अनुमानप्रयोगश्रेत्थम् अयं देशः सुभिक्षः, साधूनां तद्धेतुकप्रचुरभक्कमनला भदर्शनात् तद्देशवदिति । अथ भविष्यत्कालेन ग्रहणं यथा भवति तथाह - 'से किं तं अणागयकालग्गहण' इत्यादि । अयं भावःअभ्रस्य = आकाशस्य निर्मलत्वम्, कृष्णवर्णा गिरयः सविद्युतो - विद्युत्सहिता अतीतकाल ग्रहण है । यहां ग्राह्य वस्तु सुवृष्टि है । इसका अतीतकाल में होना अनुमान द्वारा ग्रहण किया-गया है । (से किं पडुप्पण्णकालi) हे भदन्त ! प्रत्युत्पन्नकाल से ग्रहण क्या है ।
1
"
Acharya Shri Kailassagarsuri Gyanmandir
उत्तर--(पडुप्पण्ण कालग्गहणं) प्रत्युत्पन्नकाल से ग्रहण इस प्रकार है - ( साहु गोयरग्गगयं विच्छडियपउर भत्तपाणं पासित्ता तेणं साहिज्जइ जहा सुभिक्खे इ) भिक्षा के लिये निकले हुए साधुको कि'जिसे गृहस्थोंने प्रचुरभक्तपान दिया है, देखा तब देखकर उसने अनुमान लगाया कि - ' यहां सुभिक्ष है । 'अनुमान प्रयोग यहाँ ऐसा करना - 'अस्मिन् देशे ? सुभिक्षः साधूनां तद्धेतुक प्रचुर भक्तपानलाभदर्शनात् तद्देशवत्' (से किं तं अणागयकालग्गहणं) हे भदन्त ! अनागतकाल से ग्रहण क्या है ? (अणागयकालग्गहणं) अनागतकाल से ग्रहण इस प्रकार से है - ( अम्भस्स निम्मलत्तं, कसिणा य गिरी, सविज्जुया
ગ્રાહ્ય વસ્તુ સુવૃષ્ટિ છે. આનું અતીતકાળમાં થવું તે અનુમાન વડે ગ્રહણુ श्वासां भाव्यु छे. (से किं तं पडुप्पण्ण कालग्गहणं) हे लहांत ! प्रत्युत्यन्न કાળથી ગ્રહણ શું છે ?
उत्तर-(पडुप्पण्णकालग्गहणं) प्रत्युत्पन्नप्रणथी श्रथ सा प्रमाणे छे. ( साहुं गोयरग्गगयं विच्छड्डियपउर भत्तपाणं पासित्ता तेणं साहिज्जइ अहा सुभिक्खे वट्टइ) लक्षा भाडे महार नाम्जेसा साधुने हैं लेने गृहस्थाच्थे प्रयुर ભક્તપાન આપ્યુ છે, જોયા ત્યારે જોઈને તેણે અનુમાન કર્યું કે ‘અહી सुभिक्ष छे' यहीं अनुमान प्रयोग मेवी ते १२वे - " अस्मिन् देशे सुभिक्षः खाधुनां तद्धेतुकप्रचुरभक्तपानला मदर्शनात् तद्देशवत् " ( से किं तं अणागयकालग्गहणं) डे लडन्त ! अनागतात अडथं शु छे ? ( अणागयकालग्गहणं )
For Private And Personal Use Only