Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुयोगद्वारसूत्रे
वालग्गखंडेहिं अणापुष्णा ? हंता अस्थि । जहा को दिहंतो ? से जहाणामए कोटुए सिया कोहंडाणं भरिए, तत्थ णं माउलिंगा पक्खित्ता, ते वि माया । तत्थ णं बिल्ला पक्खित्ता तेवि माया । तत्थ र्ण आमलगा पक्खित्ता ते वि. माया । तत्थ णं बयरा पक्खित्ता तेवि माया । तत्थ णं चणगा पक्खित्ता तेऽवि माया । तत्थ णं मुग्गा पक्खित्ता तेऽवि माया । तत्थ णं सरिलवा पक्खिता तेऽवि माया । तत्थ णं गंगावालुया पक्खित्ता सावि माया । एवमेव एएनं दिनंनेणं अस्थि णं तस्स पलस्स आगासपएसा, जेणं तेहिं वालग्गखंडेहिं अणापुण्णा । एएसिं पल्लाणं कोडाकोडी भवेज्ज दसगुणिया । तं सुहुमस्स खेतसागरोवमस्स एगस्स भवे परिमाणं ॥१॥ एहिं सुहुमेहिं खेतसागरोवमेहिं किं पओयणं । एएहि सुहुमपलिओवमसागरोवमेहिं दिट्टिवाए दव्वा मविज्जति ॥सू० २०८ ॥
छाया - अथ किं तत् क्षेत्रपल्योपमम् ? क्षेत्रपल्योपमं - द्विविधं प्रज्ञतम्, तद्यथासूक्ष्मं च व्यावहारिकं च । तत्र खलु यत् सूक्ष्मं तत् स्थाप्यम् । तत्र खलु यत्
Acharya Shri Kailassagarsuri Gyanmandir
-
अब सूत्रकार क्षेत्रपल्योपम का स्वरूप स्पष्ट करते हैं'से किं तं खेल पलि ओवमे' इत्यादि ।
शब्दार्थ - ( से किं तं खेत्तपलि ओवमे ? ) हे भदन्त क्षेत्रपल्योपम का क्या स्वरूप है ? (खेत्तपलि भोष मे दुबिहे पण्णत्ते) क्षेत्र पल्पोपम दो प्रकार का कहा गया है। (तं जहा) वे दो प्रकार ये हैं- (सुमे य वाय
હવે સૂત્રકાર ક્ષેત્રપચાપમનું સ્વરૂપ સ્પષ્ટ કરે છે " से किं तं खेत्तपलिओ मे " धत्याहि
शब्दार्थ - ( से किं तं खेसपलिओ मे १) डे अहत ! क्षेत्र पदयेोचभनु *१३५ वु छे ? (खेचप लिओ मे दुविहे पण्णत्ते १) क्षेत्र पस्यो पसना मे प्रभा छे. (तंजा) ते प्रारे आ प्रमाये - ( सुइमे य वावहारिए य) १ सूक्ष्म
For Private And Personal Use Only