SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ [ हेज्जं हूहूअंग ह-हा-वाक्यालंकारे । उत्त० ४०६ । आव० ४२७ । अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतुः । हूण:-हूण:-चिलातदेशवासी म्लेच्छः । प्रभ० १४ । । भग० ११६ । अनुमानप्रतिपादकं वचो हेतुः । नंदी हूयवह-अग्निना यो जनित इति हृदयस्थम् । ज्ञाता० १६५ । बाह्याऽभ्यरभेदभिन्नो यः श्रुतज्ञानस्य हेतुः । विशे० २५१ । पाच्छित्तं वहतस्स पायच्छित्तमावण्णस्स हुहूः-गन्धर्वभेदविशेषः । प्रजा० ७० । जाव मणालोइयं ताव । नि० चू० प्र० ३०५ आ । । ठाणा० ८६ । हेतुः-पञ्चावयववाक्यरूपः। उत्त० ३०८ । हेतु:-अश्वय. हूहूए-काचमानविशेष: । भग० २७५ । भग० २१० । व्यतिरेकलक्षणः । उत्त० ३०८ । हेतुः । आव० ७९३ । हुहूयंग-कालविशेषः । भग० ८८८ । काबविशेषः । सूर्य. हेतु:-अन्यथानुपपत्तिलक्षणः । दशः । हेउकारणचोइओ-हिनोति-गमयति विविक्षितमयंमिति हूहूय-कालविशेषः । सूर्य० ९१ । ठाणा० ८६ । हेतुः, स च पञ्चावयवरूप: कारणं च-अन्यथाऽनुपपत्तिहहयमाण-हहामान-अतिशयेन जाज्वल्पमानम् । जीवा. मात्र ताभ्यां चोदितः-प्रेरितः हेतुकारणचोदितः । उत्त. १२४ । ३०८ । हृधणा-(?) मुद्गरा । बृ. प्र. १८४ अ । हेऊजुत्त-हेतुयुक्तं-अर्थगमकारणयुक्तम् । ठाणा० ३९७ । हृदट-शरीरावयवः । आचा० ३८ । गीतनिबद्धार्थ गमकहेतुयुक्ततया हुन्धं हेतुयुक्तम् । अनु० हृदयग्राहि-हृदयग्राहित्वं-श्रोतृमनोहरता, वचनस्य त्रयो- १३३ । अन्वयव्यतिरेकलक्षणहेतुयुक्तम् । आव० ३७६ । दशमगुणः । सम० ६३ । हेउजुत्ती-हेतुयुक्तिः-पक्षधर्मान्ययव्यतिरेक लक्षणा। आचा. हृदयङ्गम-किन्नरभेदविशेषः । प्रशा०७० । हृदयबाध-उरीविषातः । विशे० १३१ । हेतुवाद-त्रिविषसञ्चायो प्रथमा । सम.१८। हृष्ट-तुष्ट । आव० ७५६ । हेउदोस-हिनोति-गमयतीति हेतुः साध्यसद्भावभावतद हेट्ठा-अधस्ताद् भुवम् । ओष० १७५ । भावाभावलक्षणः तेषां दोषः स्वलक्षणकारणहेतदोषः । हे-निपातो वाक्यालंकारे । प्रभ० ३१ । ठाणा० ४६२ । हेउ-यत्रोपण्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाभिधीयते | हेउनिजुत्तं-हेतुनियुक्तं-ज्ञोपपत्तिकम् । गद्यगुणः । दश० ८८) स हेतुरिती । ठाणा० २६० । हेतु:-अनुमानोस्थापकं | हेउप्पभव-हेतुप्रभवः-हेतुजन्मा । दश० १२० । लिङ्मुरचारादनुमानमेव वा। ठाणा. ४९१ । हेतु- | हेउवायसण्णी-हेतुनावोपदेशेन संज्ञिनः । विशे० २७६ । उपादानकरणम् । उत्त० २६८ । हेतुः-अभ्यथाऽनुपपत्ति- हेऊ-यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुतरतयाऽभिधीयते लक्षणः । ठाणा० २६१ । हेतु:-अन्वयव्यतिरेकलक्षण: ।। स हेतुः । ठाणा० २५४ । हेतुः । ज्ञाता० ११० । अनु. २६२ । हेतुः-साध्यसद्भावभावतदमावाभावलक्षणः ।। हेतुः-साध्यविनाभूतत्वलक्षणः । प्रभ० ११७ । हेतुः हिनोति-गमयतीति हेतुः । ठाणा० ४६३ । हेतु:-अन्य. 'यत्र साधनं तत्र साध्यं भवत्येव' इत्येव लक्षणः साध्यस्य थाऽनुपपत्तिरूपो युक्तिमार्गः । दश० १२५ । हेतु:-अध्यवः | साधनेन सहाऽन्वयोऽनुगमः साध्यामावे साधनाभावरूपो सानादिमरणकारणं तद्योगान्मरणमपि हेतुः । भग० | व्यतिरेकः, अनुगमश्च व्यतिरेकश्च ती लक्षणं स्वरूप २३६ । हेतु:-उपपत्तिः । प्रज्ञा० ५३२ । हेनु:-साध्य- यस्य स एवंभूतो हेतुः । विशे० ४६३ । हेतु:-उपाधर्माश्वयव्यतिरेकलक्षणः । माव. ६२ । हेतूं-विवक्षिः दानकारणम् । विशे० ७२४ । तार्थगमकम् । प्रशा० ५९ । हिनोति-गमयति जिज्ञा- हेऊवन्नास-हेतूपण्यासः, उपन्यासस्य चतुर्थो भेदः । दश सितधर्मविशिष्टानर्थान इति हेत:-कारको व्यञ्जकश्च ।। ५५ । श्राव० ५६७ । हेतु:-परार्थ स्वार्थप्रतिपादकं वचः । हेज-हार्य-आवर्जनीयम् । पिण्ड० १३२ । (१२११) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy