Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कहरत्तो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ काकजंघा
कहरत्तो-कथासु रक्तः-सक्त: कथारक्तः । ओघ० १२७ । | काउंबरिय-वृक्षविशेषः । भग० ८०३ । कहल्लो-कभेल्लः-कर्परः । अन्त० १२ । | काउंबरो-काकोदुम्बरः-खादिमवृक्षविशेषः । आव० ८२८ । कहा-संयमाराधनी या वाग्योगप्रवृत्तिः । बृ० द्वि० ४० | काउज्जुय-कायर्जुक:-कायेन ऋजुरेव ऋजुकः । उत्त० अ । वाइगजोगेण संयमाराहणी कहा । नि० चू० तृ० १ / ५६० । आ । साधूवादं जल्पं वितडं वा एता तिण्णिवि कहा । काउज्जुयया-ऋजुकस्य-अमायिनो भावः कर्म वा ऋजुनि० चू०प्र० २४० अ। आख्यानकानि । सम० ११८ । कता कायस्य ऋजुकता कायर्जुकता । ठाणा० १६६ । वचनपद्धतिः, चरित्रवर्णनरूपा वा । ठाणा० १५६ । ब्रह्म- काउड्डावणे-कार्याकर्षण हेतुः । ज्ञाता० १८८ । चर्यगुप्ते दः । आव० ५७२ । कथा-वाक्यप्रबन्धः शास्त्रम् । काउदर-काकोदरः-दर्वीकरसर्पविशेषः । प्रश्न० ८ । सम० ५५ । कथा-वार्ता । दश० ११४ ।
काउय-कपोतः-बहुकृष्णरूपः । प्रज्ञा० ८० ।। कहाहिगरणाइं-कथा-राजकथादिका-अधिकरणानि च काउलेसा-कपोतलेश्या-कपोतवर्णा लेश्या-धूम्रवर्णा ! यन्त्रादीनि कलहा वा कथाधिकरणानि । सम० ५५ ।। ठाणा० १७५ । कहिथ-कुत्रात्र । उत्त० १६२ ।
काउस्सगो-कायस्योत्सर्गः कायोत्सर्गः । आव० ७७८ । कहिय-कथितं-प्रबन्धेन प्रतिपादितम् । उत्त० ३४१ । काऊ-लोहे धम्यमाने यादृक् कपोत:-बहुकृष्णरूपोऽग्नेर्वर्णः । कहियाइओ-कथितवान् । आव० २३७ ।
जीवा० १०३ । लेश्या कायवान् । आचा० २३१ । कांक्षा-ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा । तं०७१। काऊअगणि-कृष्णाग्निः । सम० १३६ । कांचणय-यस्मादुत्पलादीनि काञ्चनप्रभाणि काञ्चननामान-काऊअगणिवण्णाभा-कृष्णाग्निर्लोहादीनां ध्यायमानानां श्व देवास्तत्र परिवसन्ति ततः काञ्चनप्रभोसलादियोगात तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः । सम० १३६ । काञ्चनकाभिधदेवस्वामिकत्वाच्च सः काञ्चनकः । जीवा० | काए-काय:-शरीरं, देहः, बोन्दी, चयः, उपचयः, सङ्घातः, २६१ ।
उच्छयः, समुच्छ्रयः, कडेवरं, भस्त्रा,तनुः, पाणुरिति । आव० कांचणिया-काञ्चनिका-राजधानीविशेषः । जीवा० २६२ ।। ७६७ । पर्यायः, सामान्यरूपो निविशेषणो जी वत्वलक्षण: कांजिक-जहणेणं ज्ञावे कोदवोदणो जूह, च तंदुलोदकं मुद्ग- विशेषरूपो नैरयिकत्वादिलक्षणः। प्रज्ञा० ३७५ । अष्टारसो । नि० चू० प्र० ३२६ आ।
शीतौ पञ्चविंशत्तमो ग्रहः । जं० प्र०५३८ । कापोतिका । काइआण-निकाय । जं० प्र०७५ ।
बृ० द्वि० १०१ अ। काकः-वायसः । ज्ञाता० २०५ । काइओ-कायिक: । आव० ७७८ ।
कावोडी। नि० चू० प्र० १८७ अ । कवोडी । नि० काइमाईया-गुच्छविशेषः । प्रज्ञा० ३२ ।।
चू० द्वि० १८ अ । अष्टाशीत्यां पञ्चत्रिंशत्तमो महाग्रहः । काइय-कायिकी-प्रश्रवणम् । आव० ६३४ ।
ठाणा० ७६ । कुहणविशेषः । प्रज्ञा० ३३ ।। काइयसमाहि-कायिकीसमाधिः । आव० ६१८ ।।
काओ-कायः, जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो काइया-चीयत इति कायः-शरीरं तत्र भवा तेन वा निर्वृता वा पर्यायविशेषः । जीवा० १४० । कायिकी, क्रियायाः प्रथमो भेदः । भग० १८१ । आव० | काओअरा-दर्वीकरसर्पविशेषः । प्रज्ञा० ४६ । ६११ । चीयते इति कायः शरीरं काये भवा कायेन काओली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० निर्वत्ता कायिकी। प्रज्ञा०४३५ । क्रिया:-व्यापारविशेषाः, ३४ । तत्र कायेन निर्वृत्ता कायिकी कायचेष्टेत्यर्थः । सम०१०। काकंदी-काकंदी-सुविधिनाथजन्मभूमिः । आव० १६० । काइयाभत्तो-कायिकीमात्रकम् । आव० ६३३ ।। काकंधे-अष्टाशीत्यां महाग्रहे षट्त्रिंशत्तमः । ठाणा० ७६ । काईया-कायिकी । आव० ५६ ।
काक-भिक्षायां दृष्टान्तः । व्य० प्र० १६३ आ । काउंबरि-कादुम्बरि बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२ । काकजंघा-काकजंघा-वनस्पतिविशेषः । सा हि परिदृश्य
( २७८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248