Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ जम्मणसंतिभावं.] आचार्ययोआनन्दसागरसूरिसकुलितः [ जया %3 TITE जयतमा जम्मणसंतिभावं-जन्म-उत्पादः सद्भावश्व-विवक्षितक्षेत्रा. आव० २८६ । यतं-गवाक्षकादीनामवलोकयन् । दश० दन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वम् । भग०. २३१ । चक्रवतिविशेषः । उत्त० ४४८ । यतः-यत्न८६५ । वान् । ओघ० ३७ । यतं-तद्वेगमनुत्पादयन् । दश० जम्मन्धो । नि० चू० द्वि० ४१ अ। १८४ । अत्वरितम् । दश० १७८ । जयनामा एका. जम्मपक्कं । विपा० ८० । दशचक्रवर्ती । आव० १५६ । जम्मा-यमा । ठाणा० १३३ । जयई-यजन्ताम् । उत्त० ३७१ । जम्मो-यमः तापसपल्लयां तापसविशेषः । आव० ३६१। जयकुञ्जर:-कुञ्जरमुख्यः । भग० १ । . जयंत-विमानविशेषः । आचा०२१। जयन्त:-पश्चिम- जयघोस-जयघोष:-ब्रह्मगुणनिरूपेण विप्रः । उत्त० ५२० । निरनिजम्नटीपस्य दारः । यतमान:-उदगमादिदोष- जयणं-यतनं-प्राप्तेषु संयमयोगेष प्रयत्न-उद्यमः । प्रथ. परिहारी । आचा० ३६० । सम० ८८ । जम्बूद्वीपस्य १०६ । चतुर्दारे तृतीयम् । ठाणा० २२५ । भाविप्रथमो विष्णुः । जयणा-तिपरिखा अलंभे पछा पणगहाणी । बृ० १५६ सम० १५४ । जयन्त:-अनुत्तरविमानपञ्चके पश्चिमदि आ । तिपरियट्र काऊण अप्पदुप्पणो पच्छा पणगादि पडिसेवणा पडिसेवति एस जयणा । नि० चू० प्र० ३७ ग्वति । ज्ञाता० १२४ । जयंतपवर-जयन्तप्रवरं-जयन्ताभिधानं प्रवरम आ । नि० चू० प्र० १३६ अ । जहा जीवोवघातो मानम् । ज्ञाता० १४६ । न भवतीत्यर्थः । नि० चू० प्र० १८६ अ । असढुभा. रं-मालापहृतद्वारविवरणे नगरम् । पिण्ड ० १०८। वस्स अववादपत्तस्स जो अकप्पपडिसेवणे जोगो तत्थिम जयंत-जयन्त पश्चिम दिग्वति जम्बूद्वीपस्य द्वारम् जं० रागदोसवियुत्तत्तणं सा जयणा । नि० चू० तृ० १४८ प्र० ३०६। आ । यतना-बहुदोषत्यागेनाल्पदोषाश्रयणम् । औप० जयंता-अनुत्तरोपपातिकभेदविशेषः । प्रज्ञा० ६६ । ज. ४८ । उत्त० ५१५ । प्रयत्नकरणलक्षणा । दश०७४ । यन्ता-उत्तरदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । पृथिव्यादिष्वारम्भपरिहारयत्नरूपा । दश० १२० । जीवा० ३६४ । जयणाए-जयिन्या विपक्षजेतृत्वेन । भग० ५२७ । जयंति-जयन्ती पूर्वदिग्रुचकवास्तव्या दिक्कुमारी । आव० / जयति-कर्मक्षपण उद्यतः । ओघ० २२० । इन्द्रियविष. १२२ । नवमी रात्रि नाम । जं० प्र० ४६१ । सर्य, यकषायघातिकर्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वा१४७ । वल्लीविशेषः । प्रज्ञा० ३२ । नप्यतिशेते तं (प्रति प्रणतोऽस्मि) । नंदी० ३ । ७.यंती-सयाणीयभगिणी । बृ० द्वि० १६८ अ। जयन्ती | जयद्दह-हस्तीनागपुरे राजकुमारः । ज्ञाता० २०८ । राजधानी । जं० प्र० ३५७ । वैजयन्ती राजधानी । जयनंदा-जगन्नन्द जगत्समृद्धिकर । जं० प्र० १४३ । जं० प्र० ३५७ । उत्कृष्टमालापहृते सुरदत्तस्य वास्तव्या- जयनामो । सम० १५२ । पुरी । पिण्ड० १०६ । सम० १५१ । ठाणा० २३१, | जयसंधी-जयसन्धिः-अलोभोदाहरणेऽमात्यः । आव०७०१॥ २०४ । महाग्रहस्य तृतीयाऽग्रमहिषी। भग० ५०५,५५६ । जयसुन्दरी-गर्भाधानपरिरूपमूलद्वारविवरणे सिन्धुराजजयन्ती। जं० प्र० ३६१, ५३२ । नन्दनबलदेवमाता। पत्नी । पिण्ड० १४५ । आव० १६२ । उत्पलभगिनी । आव. २०२ । अक. | जयहत्थि-जयहस्ती-पट्टहस्ती । आव० ७१६ । म्पितमाता । आव० २५५ । जयहत्थी-जयहस्ती। उत्त० ३०० । जयंतीए । भग० ५५६ । जया-यस्मादर्थे । दश० चूं० १५७ । औषधिविशेषः । जयंतीओ । ठाणा० ८०। उत्त० ४६० । जया-वासुपूज्यमाता । आव० १६० । जय-पराभिभवः । ठाणा० २५० । यतः-प्रयत्नवान् । सम० १५१, १५२ । (४३२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248