Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चूडोवनयणं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[चेइय
जीवा० २६६ । चूडामणि म सकलपार्थिवरत्नसर्व. चूलिताति
। ठाणा०८६ । सारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषापमङ्गला- चूलियंग-चतुरशितिर्न युतशतसहस्राणि एकं चूलिकाङ्गम् । शान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परम- जीवा० ३४५ । चूलिकाङ्गः । सूर्य ० ६१ । भभ० ८८८ । मङ्गलभूत आभरणविशेषः । जीवा० २५३ ।
-चूलिक:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न चूडोवनयणं-चूडोपनयनं-शिरोमुण्डनम् । जीवा० २८१ ।। चूण्णं-वशीकारकद्रव्यसंयोगः । बृ० द्वि० १० आ। चूलिया-चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानम् । चूत-वृक्षविशेषः । प्रज्ञा० ३०।।
सम०७३ । दृष्टिवादस्य पञ्चमो भेदः । सम० १२८ । चूतलता-लताविशेषः । प्रज्ञा० ३२।
चूलिका। भग० २७५ । कालमानविशेषः । भग० २१०। चूतवर्ण-चूतवनं-आम्रवनम् । भग० ३६ । ठाणां० २३०।। चतुरशीतिश्चूलिकाङ्गशतसहस्त्राणि एका चूलिका । जीवा० चूय-चूतः-सहकारतरुः, आम्रवृक्षः । भग० ३०६ । अम्रवृक्षः । उत्त० ६६२ ।।
चूलियागिह-चूलिकागृह-समुद्गकः । जं० प्र० ४८ । चूयणा
। भग० ८०२ ।। चेइअ-चैत्यं-व्यन्तरायतनम् । सम० ११७ । चैत्या:चूयफलं-चूतफलं-फलविशेषः । सूर्य० १७३ ।
चित्ताल्हादकाः । जं० प्र० १६३ । चैत्यः-सन्निवेशचूयवडिसए-
। भग० १९४ । विशेषः । आव० १७१। चूर्णभेदः-चूर्णनम् । ठाणां० ४७५ । ।
चेइअकडं-वृक्षस्याधो व्यन्तरादिस्थलकम् । आचा० ३८२ । चणि-अर्थस्य पञ्चमो भेदः । सम० १११ । भग०२। चेइअथूभे-चैत्या:-चित्ताल्हादकाः स्तूपाश्चैत्यस्तूपाः । जं० चलणी-चूलनी-ब्रह्मदत्तमाता । आव० १६१ ।। प्र० १६३। चूलणीपिय-चुलनीपितृनाम्ना गृहपतिः । ठाणां० ५०६। चेइए-चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च चूला-सिहा । नि० चू० प्र० २२ आ । इह चूला शिखर- संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देमुच्यते, चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगे- बताया गृहं तदप्युपचाराच्चैत्यमुच्यते । जं० प्र० १४ । नुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, श्रतपर्वते चूला इव चयनं चिति:-इह प्रस्तावात् पत्रपुष्पाद्यपचयः, तत्र साधुराजन्ते इति चूला इत्युक्ताः । नंदी० २४६ । उक्तशेषानु- | रित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि चैत्यं उद्यावादीनी चूडा । आचा०६ ।
नम् । उत्त० ३०६ । उद्यानम् । उत्त० ४७२। चूलामणि-चूडामणि म सकलनृपरत्नसारो नरामरेन्द्र- चेइज्ज-चेतयेत्-कुर्यात् । आचा० ३६१ । मौलिस्थायी अमङ्गलामयप्रमुखदोषहृत् परममङ्गलभूत | चेइदुमं-चैत्यद्रुमं-अशोकवृक्षम् ।
। आभरणविशेषः । जं० प्र० १०६ ।
चेइय-चैत्यं-इष्टदेवताप्रतिमा । सूर्य० २६७ । देवतायतचूलिअंगे-चूलिकाङ्ग-चतुरशीत्यालक्षः प्रयुतः । अनु० | नम् । औप० २। व्यन्तरायतनम् । विपा० ३३ । ज्ञाता०
३। औप०५। इष्टदेवप्रतिमा। औप० ५८ । चैत्यम् । चूलिआ-चूलिका-चतुरशीत्या लक्षश्चूलिकाङ्गैः । अनु आव० २८७ । ज्ञातम् । दश०६८। चैत्यवृक्षः । प्रश्न १०० । चूडा । दश० २६६ ।
६५ । जिनविम्बानि । बृ० प्र० २६६ अ । प्रतिमाचूलिआवत्थू-चूलावस्तुनि त्वचाराग्रवदिति । ठाणा०४३४ । लक्षणम् । आव० ७८७ । चितेर्लेप्यादि चयनस्य भावः । चूलिए-चूलिकाः । सूर्य ० ६१ । भग० ८८८ ।
कर्म वेति चैत्यं-सज्ञाशब्दत्वाद् देवबिम्बं, देवबिम्बाचूलिका-द्वादशाङ्गस्य पञ्चमो भेदः । सम० ४१ । उक्ता- श्रयत्वात्तद्गृहमपि च । भग० ६ । इष्टदेवप्रतिमा ।
सङ्ग्रहात्मिका ग्रन्थपद्धतिः । नंदी० २०६ । भग० ११५ । चितिः-इष्टकादिचयस्तत्र साधु:-योग्यः चूलितंगाति
। ठाणा० ८६ ।। चित्यः, स एव चैत्यः-अघोबद्धपीठिके उपरिचोच्छित
( ४१२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248