Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 150
________________ गहणजाय ] - अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [गहियाउपहरणे गहणजाय-यानि पुनर्द्रव्याणि समणिविश्रेणिस्थानि | गहरा-लोमपक्षी विशेषः । प्रज्ञा० ४६ । भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते गहरो-लोमपक्षीविशेषः । जीवा० ४ । तानि चातन्तप्रदेशिकानि, द्रव्यतः क्षेत्रतोऽसंङ्ख्येयप्रदे- गहसंघाडओ-ग्रहसङ्घाटक:- ग्रहयुग्मम् । जीवा० २८२ । शावगाढानि, कालत एकद्वित्र्यादियावदसङ्ख्येयसमय- गहसम-प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्सम स्थिति कानि, भावतो स्पर्शवन्ति, तानि चैवं भूतानि । गीयमानं ग्रहसमम् । अनु० १३२ । ठाणा० ३६४ । ग्रहणजातमित्युच्यन्ते । आचा० ३८५।। गीतस्य तृतीयो भेदः । नि० चू० तृ० १ अ । गहविदुग्ग-एगजातीयअणेगजाईयरुक्खाउलं गहण- गहसिंघाडग-ग्रहसिंघाटक-ग्रहाणां सिङ्घाटकफलाकारेणाविदुग्गं । नि० चू० द्वि० ७० आ। सूत्र० ३०७ । । वस्थानम् । भग० १६६ । गहनविदुर्ग:-पर्वतैकदेशावस्थितवृक्षवल्ल्यादिसमुदायः । गहसुसंपउत्त-यः प्रथमं वंशतन्त्र्यादिभिः स्वरी गृहीतभग० ६२ । स्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तम् । जीवा० १६५ । गहणसिक्खा-द्वादशवर्षाणि यावत् सूत्रं त्वयाऽध्येतव्य प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समेन मित्युपदेशो ग्रहणशिक्षा । विशे० ।। स्वरेण गीयमानं ग्रहसुसंप्रयुक्तम् । जं० प्र० ४० । गहणा-गहरा । आव २६ । दोषविशेषः । निक गहां-ग्रहा:-अङ्गारकादयो गृह्यन्ते । आव. ..। चू० प्र० २७२ आ । ग्रहा:-ज्योतिष्कभेदविशेषः । प्रज्ञा० ६६ । ग्रहाः सूयागहणाई-ग्रहणादयः-ग्रहणबन्धनताडनादय: दोषाः। पि दिकत्वन्ता नव, सोमस्याज्ञोपपातवचननिर्देशवत्तिनो१६२ । देवाः । भग० १६५ । गहणागरिस-एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां गहाय-गृहीत्वा-सम्प्रधार्य । उत्त० २०६ । ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षः । भग० ३८६ । गहावसव-गहापसव्यं-ग्रहाणामपसव्यगमनं, प्रतीपगमगहणी-ग्रहणी । आव० ६४४ । गुदाशयः । औप० १६ । नम् । भग० १६६ । प्रश्न० ८२ । ग्रहणी-गुदाशयः । जं० प्र० ११७ । गहिति-गमिष्यन्ति-ग्रहीष्यन्ति वा स्वीकरिष्यन्ति । उत्त० गहदंडा-दण्डा इव दण्डा:-तिर्यगायताः श्रेणयः ग्रहाणां- १६४ ।। मङ्गलादीनां त्रिचतुरादिनां दण्डा ग्रहदण्डा: । भग०१६५ । हिअ-गृहीतः-अनिक्षिप्तः । ओघ० ५८ ।। गहदंडो-दण्डाकार व्यवस्थितो ग्रहो ग्रहदण्डः । जीवा० हिए-धनिकः । बृ० तृ० ४६ आ । २८२ । . | गहिओ-गृहीतः-अवधारितः । आव० ४१५ । गहन-महाटवी । वनम् । सूत्र० २४५ । गह्वरम् । गहियं-पडिबद्धं । दश० चू० १५१ । गृहीतम् । विशे० ओघ० १८१, १६० । ४०५ । प्रश्न० ३० । गहभिण्णं-ग्रहभिन्नं-ग्रहविदारितन् । विशे० १२६४ । गहियगहणं-गृहीतग्रहणं-गृहीतं ग्रहणं-ग्रहणक येन सः । मझेण जस्स गहो गतो तं गहभिण्णं । नि० चू० तृ० प्रश्न० ३० । ६६ अ। गहियट्ठा-परस्मात् । भग० ५४२ । अर्थावधारणात् । गहभिन्नं-यस्य मध्येन ग्रहोऽगमत् तत् ग्रहभिन्नम् । व्यं० - गृहीतार्थम् । भग० १३५ । प्र. ६२ अ । गहियवलंजो-सेज्जातरो खेत्तस्स अंतोबहिं वा गहियवगहमुसलं-ग्रहमुशलम् । जीवा० २८२ । गृहमुशल-ऊर्ध्वा- लजो। नि० चू० प्र० १५८ अ । यता श्रेणिः । भग० १६६ । | गहियाउपहरणे-गृहीतायुधप्रहरण:-गृहीतानि आयुधानि गहयुद्ध-ग्रहयुद्धं ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण सम श्रेणि- शस्त्राणि प्रहरणनाय-परेषां प्रहारकरणाय येन सः । तयाऽवस्थानम् । भग० १६६ । भग० ३१८ । ( ३५६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248