Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 171
________________ घंटाजालं ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ घटा किञ्चिन्महत्यो घण्टाः । जीवा० १८१ । जं० प्र० २३ । घद्रग-घटक: येन पाषाणकेन पात्रं नवलेपं मसृणं क्रियते । घंटाजालं-किङ्किण्यपेक्षया किञ्चिन्महती घण्टा तज्जालम् । ओघ० १४४ । पाषाणक:-येन पात्रक लेपितं सद् घृष्यते। जीवा० १८१ । ओघ० १३० । घट्टकः । अणा० ३३६ । घंटापासगा-घण्टापा-घण्टैकदेशविशेषाः। जं०प्र० ५३। घगरइतं-घटकेन रचितं-मसृणितं-घृष्टम् । ओघ०१४५। घंटापासो-घण्टापार्श्वः । जीवा० २०७ ।। घद्रण-घट्टनं खागतिः । प्रज्ञा० ३२६ । आव ७९१ । घंटि । नि० चू० द्वि० ६४ आ। चालकम् । दश० १५२ । पिण्ड ० १७१ । चलनम् । घंटिआ-घण्टिका:-घण्टावादकाः । जं० प्र० १८२ । ओघ० १३६ । आहननम् । ओघ० ५२ । घट्टनंघण्टिका-घरिका: । जं० प्र० १०६ । मिथश्चालनम् । दश० २२८ । सजातीत्यादिना चालघंटिकयक्षः-कुलदेवता । ७० प्र० २१५ अ । नम् । दश० १५४ । घटनानि-जालादीनि चलनानि । घंटिक्करग-स्थालः। नि० चू० द्वि० ६१ अ । ओघ० १८१ । आव० ५४० । घंटिया-घण्टिका: । प्रश्न० १५६ । अषण विधिविशेषः । घटणता । ठाणा० २८० । जीवा० २६६ । क्षुद्रघण्टा: । जं० प्र० ५२६ । घट्टणया-वङ्कगतेः प्रथमो भेदः । घट्टनता । प्रज्ञा० ३२८ । घंटियाजाल-घण्टिकाजालं किङ्किणीवृन्दम् । भग०४७८ । घट्टनता-अक्षिण रजः प्रविष्ठं मर्दित्वा दुःखयितुमारब्धम्, घंतु-धातुक:-हननशील इति । उत्त० ४३६ । स्वयमेवाक्षिण गले वा किञ्चत्सा लुकादि उत्थितं घट्यति। घंसण-चन्दनस्येव घर्षणन् । आव० २७३ । विशे०८४३ । आव० ४०५ । घंसिका-अनुरङ्गा यानविशेषः । बृ० द्वि० १२५ आ। । घट्टणा-घट्टना-चलनम् । ओघ० २२ । घंसित्ता-घृष्ट्वा । आव० ८३१ । घट्टनता-अक्षिकणुकादेः । आचा० २५५ । घंसियगा-घर्षितकाश्चन्दनमिव दृषदि । औप० ८७ । घट्टना-कदर्थना । आचा० २६३ । घओदए-घृतोदकं-बादरः अकायिकविशेषः । प्रज्ञा०२८। घट्टयंतं-वस्त्वन्तरं स्पृशन्तम् । ठाणा० ३८५ । घट । आव ० २८० । घट्टिओ-घट्टितः-मुद्रितः । दश० ६२ । घटक:-भाजनविधिविशेषः । जीवा० २६६ । घट्टित-घट्टित:-प्रेरितः । प्रश्न० ५६ । सुष्ठुतरं परिताघटकार:-स्वविज्ञानप्रकर्षप्राप्तः । नंदी० १६५ । पितः । बृ० तृ० ८१ आ। घटखप्पर-कपालः । आचा० ३११ । घट्टितघट्टनं-घट्टितानि-संबद्धानि घट्टनानि जालादीनि चलघटना-अप्राप्तानां संयमयोगानां प्राप्तये घटना । भग० नानि यस्य सः । आव० ५४०, ५४६ । ओघ० १८१ । .४८४ । घट्टिय-घट्टितः-सुविहितोपायः । धीवरादिकृत उपायः । घटाभोज्य-महत्तरानुमहत्तरादिर्बहिरावासितः । व्य० द्वि० | पिण्ड ० १७१ । घट्टितः-स्पष्ट: । प्रश्न० ६० । परस्परं ३६२ अ। घर्षयुक्ता । जं० प्र० ३७ । घटिकालय । ठाणा० १२२ पति अगुल्या मसूणानि करोति । ओध० १४३ । घटिकालयादीनि-येष्वतिसम्पीडिताङ्गा दुःखमाकृष्यमा- घट्रेइ-घट्टयति स्पृशति । ओघ० २११ । हस्तस्पर्शनेन णा:-बहिनिष्कामन्ति जन्तवः । उत्त० २४७ । घट्टयति । ज्ञाता० ६६ । घटिज्जंताणं । राज० ५२ । घट्टे-घट्टयित्वा-तिरस्कृत्य । ओष० १६२ । घट्टइ-सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति । भग० घट्टे-घृष्टं पाषाणादिना उपरि घर्षिते । सूर्य० २६३ । १८३ । घट्टते-परस्परं संघट्टमाप्नोति । जीवा० ३०७। जीवा० १६० । घट्टए-लिप्तपात्रमसृणताकारकः पाषाणः । बृ० द्वि० २५३ घट्टा-घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् । सम० १३८ । प्रज्ञा० ८७ । घृष्टा इव घृष्टा खर( ३८०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248