Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कायापरीत्तः ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कारवाहिया
ताणि कायाणि भण्णंति । दूते वा काये रत्ताणि कायाणि । कारणप्रतिसेवी। व्य० प्र० ८ अ । नि० चू० प्र० २५४ आ । क्वचिद्देशे इन्द्रनीलवर्ण:- कारणभूता-प्रमाणभूताः । नि० चू० प्र० ३२० अ। कसो भवति तेन निष्पन्नानि कायकानि । आचा० ३६४।। कारणविणासाभाव-कारणविनाशाभावः । दश०१२८ । कायापरीत्तः-साधारणशरीरी । जीवा० ४४६ । । कारणविभागाभाव-कारणविभागभाव: कारणविभागाकायिका-उच्चारभूमिः । आव० ७८१ । प्रश्रवणम् । भावात् न खलु जीवस्य पटादेरिव तन्त्वादिकारणविभागोआव० ७९८ ।
ऽस्ति कारणाभावादेव । दश० १२८ । कारण विरुद्धकारं-राजदेयं द्रव्यम् । भग० ४८१ ।
कार्योपलम्भानुमानम् । ठाणा० २६३ । कारणविरुद्धोकारंडग-कारण्डक:-पक्षिविशेषः । प्रश्न० ८ ।
पलम्भानुमानम् । ठाणा० २६२ । कार-वैयावृत्यादिकरणः । ६० प्र० ४३ अ, ५२ आ । कारणसूई- याः-परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा कारओ-कारकः । विधायकः । उत्त० ३१३ । परस्य नखमूलादौ कुट्यन्ते ता: कारणसूच्यः । बृ० द्वि० कारक-हेतुः । नं० १६५ । सम्यक । विशे० १०६४ कर्तारम् । बृ० प्र० १५८ आ । हेतुर्व्यञ्जको वा। आव० | कारणा-यातना । व्य० प्र० २१० अ । ५६७ । सिप्पी।
कारणाडं-कारणानि-विवक्षितार्थनिश्चयस्य जनकानि । कारगं-करोतीति कारकं उदाहरणम् । ओघ० ११ । ज्ञाता० ११० । साधुः । सम्यग्दर्शनाद्यनुष्ठाना । आचा० ४१६ । क्रिया। कारणानि-ज्ञातानि । सम० ११८ । बृ० प्र० ५२ आ।
कारणानुपलम्भानुमानम्-न्यायविशेषः । ठाणा० २६३ । कारगसुत्तं-कारक सूत्रं । सूत्रस्य द्वितीयो भेद: । बृ० प्र० कारणिक-विवादनिर्णायकः । अनु० ३१ । विशे० ६२३ । ५० आ ।
राजपुरुषाः । नंदी० १५२, १५६ । विशे० ४१६ । कारगारी-अपराधी । दश०१८ ।
कारणिय-कारणिकः, न्यायकर्ता । आव० ७१८ । गुरुकारण-हेतुः, निमित्तम् । विशे० २७६ । उपपत्तिमात्रम् । वैयावृत्यादिना व्यापृतः । आव० ७७८ । न्यायालयभग० ११६ । आव० ६२ । अन्यथाऽनुपपत्तिमात्रम् ।
सत्क: पुरुषः । उत्त० ३०१ । उत्त० ३०८ । उपपत्तिमात्र दृष्टान्तादिरहितम् । उत्त० कारणिया-कारणिका । आव०१६ । कारणिका । नि० ३०८ । परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्र । ठाणा० चू० प्र० ११२ अ । नि० चू० प्र० १३५ अ । ४६३ । कारणं नामालम्बनं । प्रज्ञा० ६७ । हेतु:- कारणे-वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः । उपपत्तिमात्रम् । विशे० ४६३ । प्रयोजनम् । विशे० | ग्रासैषणादोषे पंचमो दोषः । आचा० ३५१ । ८७६ । आव० ५२४ । करोतीति कारणं, कार्य निर्व
कारणेसु-कारणेषु-सिसाघयिषितप्रयोजनोपायेषु विषयभूतयतीति । आव० २७७ । स्वेन व्यापारेण कार्ये यदुप- तेषु ये मन्त्रादयो व्यवहारान्तास्तेषु । विपा० ४० । युज्यते तत्करणं। आव० २७८ । बाह्यकारणम् । प्रज्ञा० कारय-यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते, सम्यक २२३ । करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमूत्प
करोति च तत् कारयति सदनुष्ठानमिति कारकं सम्यक्त्वत्तिमात्रम् । ठाणा० ४६२ । कारणं-ज्ञानादिव्यतिरिक्तं
मुच्यते । विशे० १०६४ । कारणमाश्रित्य बन्दते तत् कृतिकर्मणि पञ्चदशो दोषः ।।
कारवाहिआ-कर-राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाआव० ५४४ । इष्टार्थानां हेत:-कृषि पशुपोषणवाणि
हिनस्त एव कारवाहिका: कारबाधिता वा । जं० प्र० ज्यादिः । भग० ७३९ । कारण:-हेतु: । प्रज्ञा० १८०।। २६७ ।। कारणजाए-कारणजातः-कारणप्रकारः । उत्त० २३५ । कारवाहिया-करपीडिताः, नृपाभाव्यवाहिनो वा। औप० कारणपडिसेवि-अकृत्यं यतनया प्रतिसेवते इत्येवंशील:) ७३ । कारं-राजदेयं द्रव्यं वहन्तीत्वंशीयेलाः कारवा
( २८४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248