Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 189
________________ चरणकरणपारविऊ ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [चरमसमयनियंठो गणाः । विशे० २ । चतुर्वेदब्राह्मणः । बृ० प्र० ५६ अ। चरति-उपपद्यते । सूर्य० ११।। चारणलब्धिः । विशे० ३८५ । गमनम् । आव० ५५२ । चरमंतपएस-चरमाण्येवान्तवत्तित्वात् अन्ताश्चरमान्तागवेषणम् । प्रश्न० १०६ । नित्याऽनुष्ठानम् । ओघ०७।। स्तत्प्रदेशश्च चरमान्तप्रदेशः । प्रज्ञा० २२६ । व्रतश्रमणधर्मसंयमाद्यनेकविधम् । सम० १०६ । महा- | चरम-चरम-पर्यन्तवत्ति । प्रज्ञा० २२८ । चरमम् । व्रतादि । ज्ञाता० ७ । औप० ३३ । विशिष्टं गमनम्, प्रशा० २३४ । चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः गमनम् । नंदी० १०६ । उत्तराध्ययनेषु एकत्रिंशतममध्य- परमा-महास्थितयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः । यनम् । उत्त०६ । व्रतादि । भग० १२२ । ज्ञाता० एकोनविंशतितमशतके पञ्चम उद्देशकः । भग० ७६१ ॥ ६१ । उत्त० ५६७ । उच्चावचकूलेष्वविशेषेण पर्यटनम् । प्रान्तं पर्यन्तवत्ति । भग० ३६५ । आव० ८५२ । शैलेउत्त० ६०७। गतिचरणं भक्खणाचरणं, आचरणाचरणं शीकालान्त्यसमयभावी । प्रज्ञा० ३०३ । अर्वाग्भागच । नि० चू० प्र० १ अ। आचारः। उत्त० ५३२। वत्ति स्थित्यादिभिः । भग० ६३० । चरम:-यस्य चरमो चारित्रं, सच्चेष्टेतियावत् । उत्त० ५१६ । चरणं-व्रत- भवो भविष्यति स चरमः । भग० २५६ । श्रमणधर्मादि । भग० १३६ । सर्वतो देशतश्व चारित्रमिह चरमअचरिमसमय-चरमास्तथैव अचरमसमयाश्च प्रागुक्तविवक्षितम् । विशे० २ । चारित्रं-समग्रविरतिरूपम् । युक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवतिनो ये ते चरमादश० ११० । चरमसमयाः । भग० ६६६ । चरणकरणपारविऊ-चर्यत इति चरणं मूलगुणाः, क्रियत चरमचरम: । जं० प्र० ४१८॥ इति करणं-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तगमनं तद्वे. चरमचरमनामनिबद्धनाम-चरमपूर्वं मनुष्यभव-चरमत्तीति चरणकरणपारवित् । सूत्र० २९८ । देवलोकभव-चरमच्यवन-चरमगर्भसंहरण - चरमभरतचरणकरणानुयोग:-अर्हद्वचनानुयोगस्य चतुर्थो भेदः,आचा- क्षेत्रावसप्पिणीतीर्थकरजन्माभिषेक -चरमबालभाव-चरमरादिकः । आचा० १ । अनुयोगस्य प्रथमो भेदः । ठाणा० यौवन-चरमकामभोग- चरमनिष्क्रमण- चरमतपश्चरण४८१। चरमज्ञानोत्पाद-चरमतीर्थप्रवर्तन-चरमपरिनिर्याणाभिनचरणगुणट्टिओ-चरणगुणस्थितः-सर्वनयविशुद्धः । उत्त. यात्मकः, द्वात्रिंशत्तमो नाट्यविधिः। जीवा० २४७ । ६६ । चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारक- चरमचरमसमय-चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्वरममित्यनर्थान्तरं, ततश्च चरणं चासौ गुणश्च निर्वाणात्यन्तो | समयवत्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमपकारितयाः चरणगुणस्तस्मिन् स्थित:-तदासेवितया | चरमसमयाः । भग० ९६६ । . निविष्टः । उत्त० ६६ । चरमतियति ।बृ० प्र० ६३ अ। चरणगुणा-चरणान्तर्गता गुणाः, चरणं-प्रतादि गुणाः चरमनिदाघकालसमओ-चरमनिदाघकालसमय :-ज्येष्ठपिण्डविशुद्धचादयश्चरणगुणाः । उत्त० ५६७ । मासपर्यन्तः । जीवा० १२२ । चरणग्गो-चरणेन अग्रः-प्रधानः चरणानः । पिण्ड ० ४१ । चरमपाडिआ-चरमप्राभृतिका बादरा । दश० १६२ । चरणनया-चरणनयाः-चरणवृत्तयः । विशे० १३५२ । चरमप्रदेशजीवप्ररूपी-जीवप्रदेशो निह्नवः ।' आव. चरणमालिया-चरणमालिका-भूषणविधिविशेषः । जीवा० ३११ । . २६६ । चरमसमय-चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवचरणरिया-चरणेर्या-चरतेर्भावे ल्युट चरणं तद्रुपेर्या चर- क्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्त र्या, चरणं गतिर्गमनमित्यर्थः । आचा० ३७५ । । मानाश्चरमसमयाः । भग० ६६६ । चरणविही-उत्तराध्ययनेषु एकत्रिंशत्तममध्ययनम् । सम० चरमसमयनियंठो-यश्चरमे-अन्तिमे समये वर्तमानः सः चरमसमयनिर्ग्रन्थः । उत्त० २५७ । (३६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248