Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 74
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरिआगुम्मा- सरिकागुल्मा। जम्बू० ३३९) सरःसरः-पक्तिः । ता बह्वः सरःसरःपक्तियः। प्रज्ञा. | सरिओ-सृतः। आव० २९२। ७२॥ येषु सरस्सु पङ्क्त्या व्यवस्थितेषु कूपोदकं सरिक्ख- सरजस्कः । ओघ० २१५ प्रणालि-कया सञ्चरति सा। प्रज्ञा० २६७) सरित्तए-सदृक्त्वक् सदृशच्छवी। भग० ९४१ यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सरित्तया- सदृशच्छवी। ज्ञाता० ३९। सञ्चारकपारकेनोदकं सञ्चरति सा सर: सरिवन्न-तुल्यवणः। आव०४४३। सरःपङ्क्तिकाः। प्रश्न. १६०| सरियं-सरातोऽतिसरियं। निशी० २५४ आ। मुक्तावली। सरसरपंती- ताणि चेव बहूणि अन्नोन्नकवाडसंज्जुताणि। प्रश्न०७० निशी. ७०आ। सरिष्यति- पूर्तिर्भविष्यति। पिण्ड०८८1 सरसि-सरसी-महत्सरः। औप. ९३। सरित- सादृश्यं लक्षणम्, अन्यघटसदृशः पाटलिपुत्रको सरसिगाल- अलर्कशृगालः। मरण। घट इति। आव. २८१। ज्ञाता०१८५ सदृशम्। ओघ. सरस्यः - महंति सरांसि। ओघ. १५९। १४६। सरस्वती- वापीनाम। जम्बू. ३७०| ज्ञाताधर्मकथाटीकायां | सरिसव-सर्षपः-सिद्धार्थकः। स्था०४०६। सर्षपः। आव. टीकाकर्तृकृतनमस्कारा। ज्ञाता०२५३। ८५४सर्षपः-धान्यविशेषः। अन्यो० १९२। सरस्सई- सरस्वती धनावहराज्ञी। विपा. ९४। गीतरतेः हरितविशेषः। प्रज्ञा०३३। औषधिविशेषः। प्रज्ञा० ३२ तृतीयाऽग्रमहिषी। भग०५०५। सिद्धार्थकः। भग० २७४। वनस्पतिविशेषः। भग० ८०२। सरस्सती- गीतरतीन्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। निशी० १२० धर्मकथायां पञ्चमवर्गेऽध्ययनम्। ज्ञाता० २५२। सरिसवय-सदृशवयसः। निर०२४। सरस्सर- अनुकरणशब्दः। ज्ञाता० २१९। सरिसवया- एकत्र सदृशवयसः-समानवयसः अन्यत्र सरहस्स- सरहस्यः-ऐदम्पर्ययुक्तः। ज्ञाता० ११०| सर्षपाः सिद्धार्थकाः। ज्ञाता०१०७५ सरा-स्वराः शब्दविशेषः। स्था० ३९४। स्वरान्। स्था० सरिसवा- एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः। ३९७ अन्यत्र सर्षपाः-सिद्धार्थकाः। भग०७५८। सरागसंजय-सरागसंयतः-अक्षीणानपशान्तकषायः। | सरिसव्व-सदृग्वयः-समानयौवनः। भग. ९४| प्रज्ञा०३४०१ सरिसव्वया- सदृग्वयसाः समानकालकृतावस्थाविशेषाः। सराव- शरावम्। आचा० ३१७ ज्ञाता०३९ सरासण- शरासन-धनः। भग. १९३। शरा अत्यन्तेक्षिप्य- | सरीरंग- शरीराङ्ग-शिर-उर-उदर-पृष्ठ-बाह-ऊरू चेत्यादि न्तेऽस्मिन्निति शरासनः-इधिः। जीवा० २५९। रूपम्। उत्त० १४३। शरीराङ्ग-शरीरस्य शरासनं-इषुधिः। राज० ११८१ शिराद्याष्टाङ्गानि। उत्त. १४३। सरासणपट्टिए- शरासनपट्टिका धनुर्दण्डः। जम्बू० २१९। | सरीर- शरीरः, कौकुचिके द्वितीयो भेदः। स्था० ३७३। शरासनपट्टिका-धनुर्दण्डो, बाहुपट्टिका। भग० ३१८१ शरीरं-बोन्दिः -तनः। प्रज्ञा० १०८। शरीरं-शरीरयोगः। सरासणपट्टिया- शरासनपट्टिका-धनुर्यष्टिः। अथवा प्रज्ञा० २१७। शरीरं-प्रज्ञापनायां दवादशमं पदम्। प्रज्ञा. शरासन-पट्टिका धनुर्धरप्रतीता। भग० १९३। ६। शरीरं- कायः। आव०७६७। शीर्यते-अनक्षणं सरासणपट्टी- शरासनपट्टिका-धनुर्यष्टिर्बाहुदण्डिका वा। चयापचयाभ्यां विनश्यतीति शरीरम्। स्था० ५५ शरीरंविपा०४७ विशीर्यते उत्पत्तिसमयतः प्रमृति सरासणवट्टिया- शरासनं-धनस्तल्लक्षणा पट्टिका, अथवा पुद्गलवचटनाविनश्यतीति शरासनपट्टिका। ज्ञाता०८५ औदारिकादिपञ्चमेदभिन्नम्। उत्त. १६७। शरीरंसरासन- इषुधिः । जीवा० ३५९। तृतीयाप-रिज्ञा। व्यव० ३९१ अ। भगवत्यां मुनि दीपरत्नसागरजी रचित [74] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169