Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
४७६।
सजाता वा यत्र तत् सर्वकाम-गुणिकं सर्वकामगुणितं सव्वग- सर्वाग्रं उत्सेधः। जीवा० ३२५ वा। ज्ञाता० १५३। सर्वे कामग्णा-अभिलषणीया । सव्वगुणाधाण-सर्वगुणाधान-अशेषगणस्थानम। आव रसादिगुणाः सजाता यस्मिन् तत्तथा सर्व-रसोपेतम्। अन्त०२६। सर्वकामगुणितं-सकलसौन्दर्य-संस्कृतम्। सव्वजणिगा-सर्वजननी। मरण। प्रज्ञा० ११२। सर्वे कामगुणाअभिलषणीया रसादिगुणाः ।। सव्वजस- सर्वयशः-वैश्रमणस्य पुत्रस्थानीयो देवः। भग. सजाता यस्मिन् तत् सर्वरसोपेतम्। अन्त०५६। २०० सव्वकामविरत्तया- सर्वकामविकरक्तता, योगसङ्ग्रहे सव्वजिणसासाणगाई-सर्वैजै३ः शिष्यन्ते-प्रतिपाद्यन्ते द्वाविं-तितमो योगः। आव०६६४।
यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सव्वकामसमिद्ध- सर्वकामसमृद्ध, षष्ठो दिवसः जम्बू । सर्वजिनशासन-कानि। प्रश्न. १०२
४९०। सर्वकामसमृद्धः, षष्ठमदिवसनाम। सूर्य. १४७। | सव्वजुइ- सर्वद्युतिः-यथाशक्तिविस्फारितं शरीरतेजः। सव्वकामिय-सर्वकामैर्निवृत्तं तत्प्रयोजनं वा सर्वकामिकं जीवा० २४५ षडू -सोपेतम्। उत्त० ५२३। सर्वाणि कामानि- | सव्वजुइए- आभरणादिसम्बन्धिन्या सर्वयुक्त्याअभिलषणी-यवस्तूनि यस्मिंस्तत् सर्वकाम्यम्। उत्त. उचितचेष्टा-वस्तृघटनालक्षणया सर्वदयुत्या। भग ४२३ सव्वक्खरसन्निवाइ- सर्वाक्षरसन्निपातो सर्वे च सव्वजोणिया-सर्वयोनिकाः-सर्वगतिभाजः। आचा० ३०४। तेऽक्षरसन्नि-पाताश्च-तत्संयोगाः सर्वेषां वाऽक्षराणां सव्वज्जु-सर्वर्जुः संयमः, सद्धर्मो वा, तं सर्वर्जुकं सत्यम्। सन्निपाताः सर्वाक्षर-सन्निपातास्ते यस्यं ज्ञेयतया
। सूत्र० ३६ सन्ति। भग० १२॥ श्रव्याणि श्रवणसुखकारीणि सव्वज्जुणसुवन्नमयी- सर्वात्मना श्वेतसुवर्णमयी। प्रज्ञा० अक्षराणि साङ्गत्येन नितरां वदितुं शीलं यस्य सः श्रव्याक्षरसन्निवादी। भग०१२
सव्वट्ठ- सर्वार्थाः सर्वे तेऽर्थाश्च सर्वार्थाः-पञ्चप्रकाराः सव्वक्खरसन्निवाइणो- सर्वाणि-समस्तानि
कामगुणास्तत्सम्पादकाः वा द्रव्यनिचयाः। आचा० यान्यक्षराणिअ-कारादीनि तेषां सन्निपातनं
२९५। सर्वार्थः-एकोनत्रिंशत्तममुहूर्तनाम सर्वार्थः। तत्तदर्थाभिधायकतया साङ्गत्येन घटनाकरणं एकोनत्रिंशत्तम-मुहूर्तनाम। सूर्य. १४६। जम्बू. ४९१। सर्वाक्षरसन्निपातः स विदयते-अधिगमविषयतया येषां सर्वे-शयना-दिभिरर्थः प्रयोजनमस्येति सर्वार्थ:-क्षत्रियः तेऽमी सर्वाक्षरसान्निपात्तिनः। उत्त० ३४४।
भ्रष्टराजाः। उत्त. १८३। सव्वक्खरसन्निवाई- अक्षराणां सन्निपाताः-संयोगाः सर्वे सव्वद्वसिद्ध-अनुत्तरोपपातिके भेदविशेषः। सर्वार्थसिद्धः। च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपाताः ते यस्य प्रज्ञा०६९। सर्वार्थसिद्धः-विमानविशेषः। आव० १२० ज्ञेयानि। सूर्य. सर्वेषामक्षराणां अकारादीनां सव्वड्ढी- सर्वर्द्धिः परिवारादिका। जीवा. २४५) सन्निपातां-द्वयादि संयोगाः। अनन्तत्वादनन्ता अपि सव्वणाणावरणिज्ज-सर्वं ज्ञानं-केवलाख्यमावृणोतीति ज्ञेयानि। सूर्य | सर्वेषामक्षराणां अकारादीनां
सर्व-ज्ञानावरणीयम, केवलावरणं हि आदित्यलक्षणस्य सन्निपातां-द्वयादिसंयोगाः। अनन्तत्वादनन्ता अपि केवल-ज्ञानरूपस्य जीवस्याच्छादकतया ज्ञेयतया विद्यन्ते येषां ते। जम्बू. १५४।
सान्र्द्रमेघवृन्दकल्पमिति। स्था० ९७। सव्वक्खरसन्निवात-सर्वे-अकारादि अक्षरसन्तिपाताः- सव्वणुभई- जम्बूभरते आगामिन्यामुत्सर्पिण्यां अकारादिसंयोगा विद्यन्ते ते तथा
पञ्चमतीर्थकृत्। सम० १५३ विदितसकलवाङ्मयः। स्था० १७८।
सव्वणोज्जुत्तो- श्रामण्योदयक्तः। मरण० सव्वखुड्डागा-सर्वदीपसमद्रेभ्यः क्षुल्लको
सव्वण्णाण- सर्वज्ञानम्। स्था० १५४| लघुरायमविष्क-म्भाभ्यां सर्वाक्षुल्लकः। सूर्य. १३ | सव्वतो- सर्वतः-सर्वासु दिक्षु। जीवा० ३२७।
اواهم
मुनि दीपरत्नसागरजी रचित
[78]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169