Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
२३४। हय-कण्ठप्रमाणरत्नविशेषः । राज० ७७ | हयकण्ण- हयकर्णः-अन्तरद्वीपविशेषः । जीवा० १४४ | हयकन्नदीव - अन्तरद्वीपविशेषः । स्था० २२६ | हयकन्ना- हयकर्णनामा अन्तरद्वीपः । प्रज्ञा० ५०| हयकर्ण दवीपवास्तव्यामनुष्याः स्था० २२६ हयच्छाया - अश्र्वसत्का छाया । प्रज्ञा० ३२७ | हयजोही - कलाविशेषः । ज्ञाता० ३८ | हयतेय - हततेजः । भग० ६८३ |
आगम-सागर- कोषः ( भाग : - ५)
हयपोंडरीय- हृदपुण्डरीकः-पक्षिविशेषः। प्रश्र्न० ८\ हयमहिय - हतमथितः - अत्यर्थं हतः । ज्ञाता० २२१ | हययनिव्वुइयरे हृदयनिर्वृत्तिकरं मनःस्वास्थ्यकरम् ।
ज्ञाता० १२ |
हयलक्खण- कलाविशेषः । ज्ञाता० ३८| हयलाला - अश्र्वलाला। ज्ञाता० २५| हयलालापेलवाइरेग- हयलाला अश्र्वलाला तस्या अपि पेल-वमतिरेकेण-हयलालापेलवातिरेकं, अतिविशिष्टमृदुत्वलघु-त्त्वगुणोपेतम् । जीवा० २५३॥ हयविहया - हतविहता । आव० ९८ ।
हयवीही- हथवीथी अन्यत्र नागवीथी। स्था० ४६९ | हयसंघाड- हयसड्घाट:- हययुग्मम्। जीवा. १८९। हवसत्तु हतशत्रुः, मुद्गलैशपुरनृपतिः । उत्तः १२१ हयहियओ हतहृदयः आव• २९३ ॥
हया - हताः - ताडिताः । उत्त० ३६८ |
हयाणीय- चम्पियगुडिएहिं हतेहिं बलदरिसणा हयाणीयं निशी० ७१ आ
हयानीक सप्तनामनीकानां प्रथमः जीवा. २१७१ हरड़ हरति गृहणाति । पिण्ड० १३१ । हरति-उद्दालयति । बृह० ८१ आ ।
हरए - हृदः - नदः । भग० ८३ |
हरणं- उदरान्तरसङ्क्रामणम्। स्था० १२३1 हरणविप्पणास - हरणेन मोषणेन विप्रणाशः परद्रव्यस्य हर-णविप्रणासः, तृतीयाधर्मद्वारस्य चतुर्थदशमं नाम ।
प्रश्न० ४३ |
हरतणु- हरतनुः- भुवमुद्भिद्य तृणाग्रादिषु भवति । दशवै.
१५३|
-
[Type text]
हरतणुया साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा. ३४|
हरतणू सलिलबिन्दवः ओघ० ११७ हरतनुः वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुः । भूमिस्नेहसम्प- कद्भूतः । आचा० ४०| हरतनुः यो भुवमुद्भिद्य गोधूमाङ्कुर -तृणाग्रादिषु बद्धो बिन्दुः । जीवा० २५|
हरतणुए हरतनुर्यो भुवमुद्बुदद्य गोधूमाङ्कुरतॄणाग्रादिषु बद्धो विन्दुरुपजायते तत् । प्रज्ञा० २८१
मुनि दीपरत्नसागरजी रचित
हरतनु- स्नेहसूक्ष्मम् । दशवै० २२९| प्रातः सस्नेहपृथिव्युद्भव-स्तृणाग्रजलबिन्दुः। उत्त० ६९१। हरति- आत्मवशं नयति । जीवा० १८१ । हरदीदग - हृदोदकम् । आव० ६२० |
हरहरा अतीव भिक्षाप्रस्ताव आव• २७४१ हराहि- गृहाण । भग० ४८२ ।
हरि- विद्युत्कुमारेन्द्रः । स्था- ८४ पुरुषविशेषः । स्था० ५२४। हरिः-पिङ्गो वर्णः। स्था० ५०२ | हरिशब्देन सूर्यचन्द्रः । जम्बू० ३०६ | महाहिमवत् कूटम् । स्था० ७२॥ निषधवर्षधरे कूटम् । स्था०७श हरिसलिलताऽपरमपर्याया महानदी । जम्बू• ३०८] हरि:एकोनचत्वारिंशत्तममहाग्रहः । जम्बू० १३५ हरि:विद्युत्कुमारेन्द्रः आव• २२१|
-
हरिअसुहुम हरितसूक्ष्मं तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीस-मानवर्णमेव । दशवै० ३३० |
हरिए - हरितं दूर्वादि । दशवै० १५५ | हरितः । जम्बू० ३०८ | हरितस्तु-शुकपिच्छवत् हरितालाभः । जम्बू• २८ हरिएस- हरिकेशः-उत्तराध्ययनेषु द्वादशममध्ययनम् । उत्तः ९ ओघ० २२३ हरिकेशः- चाण्डालः । उत्त० ३०२१ हरिकेश - अपरनाम बलः । उत्तः ३५७ | हरिकेश चाण्डा लविशेषः । प्रश्न १३॥ हरिकेश मातङ्गजातीयः आभचोरकः पुरुषः । दशवै० ४२॥ हरिकेशः चाण्डालः ।
आव० ७१८
हरिएसा- हरिकेशाः-ब्रह्मदत्तस्याष्टाग्रमहिषीणो मध्ये प्रथमा। उत्त० ३७९ | निशी० ४३ आ । हरिएसिज्जं उत्तराध्ययनेषु द्वादशममध्ययनम् । सम
६४|
हरिकंत- हरिकान्तः- विदयुत्कुमारीणामधिपतिः । प्रज्ञा० ९४ हरिकाः । जीवा० १७०१ हरिकान्तः चतुर्थी दक्षिणनिका-येन्द्रः। भग० १५७|
[157]
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169