Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम- सागर- कोषः ( भाग : - ५)
[Type text]
हिट्ठिल्ल माणुसुत्तरे संजू - गोशालकशतकेऽधिकारः ।
भग० ६७४ |
हित- सुखम् । व्यव० ३९८ । अपीडाकरं । दशवै० ११५ | यथावद्विकल्पेनाप्तः। उत्त० ५१८ ।
हितय- हृदयं हृदयमांसम् । प्रश्न० ८। हिताकुर - कुहणविशेषः । प्रज्ञा० ३३ ।
हिदय- हृदयम् । आव० ३१७ |
हिम- हिमं-स्त्यानोदकम्। जीवा० २५ | हिमं - शिशिरसमये शीतपुद्गलसम्पर्काज्जलमेव कठिनीभूतम्। आचा० ४०| नरके वेदना | जीवा० ११९ | हिमं स्त्यानोदकम्। दशवै० १५३|
हिमए- शिशिरादौ वातेरिता हिमकणाः । सूत्र० ३२८ | हिमंस्त्यानोदकम्। प्रज्ञा० २८
हिमकुंड - हिमकुण्डं-नारके वेदना। जीवा० ११९। हिमकुंडपुंज - हिमकुण्डपुञ्ज - नारके वेदना । जीवा० ११९ । हिमगसंफासा- हिमसंस्पर्शाः शीतस्पर्शवेदना | आचा०
३०९ |
हिमपक्वं शीतपक्वम् । विपा० ८०
हिमपडल - हिमपटलं नारके वेदना । जीवा० ११९ | हिमपडलपुंज - हिमपटलपुञ्ज - नारके वेदना । जीवा०
११९|
हिमपुंजं - हिमपुञ्ज-नारके वेदना। जीवा० ११९। हिमवंतं- हिमवान्-पर्वतविशेषः । आव० ३९१। हिमवान्गिरिविशेषः ।
अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्ति-स्थानम्। प्रश्न॰ १३५। अन्तकृद्दशानां द्वितीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३। हिमवान् पर्वतविशेषः । प्रश्न०
१३२|
हिमवंतकूड— हिमवत्कूटम् । आव० ४३४ | हिमवत्- वर्षधरपर्वतविशेषः । प्रज्ञा० ७३ । हिमवद्-वर्षधर विशेषः । ज्ञाता० १२८ । पर्वत- विशेषः । उत्त० १६६ । हिमवान्-अन्तकृद्दशानां द्वितीयवर्गस्य चतुर्थममध्ययनम्। अन्त० ३। पर्वतविशेषः। नन्दी॰
२२८
हिमसीयल- हिमशीतलः- कृष्णपुद्गलप्रकारः । सूर्य० २८७ हिय- हितं परमार्थतो मुक्तिवाप्तिस्तत्करणं वा सम्यग् दर्शन-ज्ञानचारित्राख्यम् । सूत्र० १९७ । हितं
मुनि दीपरत्नसागरजी रचित
[Type text]
परिणामसुंदरम्। व्यव॰ १९ अ । हितः एकान्तपथ्यः। उत्त० २९१| हितः-पथ्यः । उत्त० २९० | हितःयथाभिलाषितविषयावाप्त्या-भ्युदयः । उत्त० २९१ | हियं-हृतम्। ओघ॰ १७२ | हितः- आयाति-पथ्यः। उत्त ४१६। हितः- आत्यन्तिकद्रक्षाप्रकर्षे प्ररूपणेनानुकूलवर्ती। सम० ३। हितं- आपापाभावः । भग॰ ६७२। हितं-अभ्युदयः । नन्दी० १६५ । हितं - अभ्युदयम् । सम० ६२ हितंअनर्थप्रतिघातार्थप्राप्तिरूपम् । सम० ११६ । हितं पथ्यम् । प्रश्न० १३० | हितं -जन्मान्तरकल्या णवहम्। जम्बू. ३९८ । हितं पथ्यम्। भग० ११५ हितं-जन्मान्तरेऽपि कल्याणवहं तथाविधकुशलम्। राज० २६। हृतःप्रदेशान्तरे स्थापितः । ज्ञाता० २१५ | हितः - मोक्षः । उत्तः
६२१|
हियउंडए - हृदयमांसपिण्डः । विपा० ६८ । हियउड्डावण– हृदयोड्डापनं-चित्ताकर्षणहेतुः । ज्ञाता०
१८७।
हियकामए - सुखनिबन्धनं वस्तुवाञ्छति यः स भग
१६९|
हियणुपेही— हितं पथ्यं अनुप्रेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी। उत्त० ३८६ |
हियते - आक्षिप्यते । व्यव० २११अ । हियनिस्सेसा— हितः-पथ्यो भावाऽऽरोग्यहेतुत्वात्। निःश्रेयसो - मोक्षः हितनिःश्रेयसः । निश्शेषं समस्तं हितं सम्यग्ज्ञाना-दिनिश्शेशहितम् । उत्त० २९० | हियमियभोई - हितमितभोजी-पथ्यस्तोकभोजी । आव ०
७६५ |
हियय- हृदयं पारमार्थिकाभिप्रायः । सूर्य० २९६ । सम्यगभिप्रायम् । व्यव० २५७।
हिययगमणीआ - हृदयङ्गमा । सम० ६२ ॥ हिययरक्खग- हृदयरक्षकः- हृदयस्य त्रायका । ज्ञाता० १६५|
हिययसूल - रोगविशेषः । भग० १९७ हिययुड्डावण– हृदयोड्डापनं-शून्यचित्तताकारकम्। विपा० ५४|
हियसुहनिस्सेककामये- हितसुखनिःशेषकामः हितं यत् सुखं-अदुःखानुबन्धमित्यर्थः, तन्निःशेषाणां वाञ्छति
[163]
“आगम-सागर-कोषः " [५]

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169