Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 102
________________ [Type text] रप्रकल्पस्यैकादशो भेदः। आव ६६० शय्या महती सर्वाङ्गप्रमाणा अनुयो० २० शय्या प्रज्ञा० ६०६ । शय्या संस्तारकादिलक्षणा वा आव० १७४१ शेरतेऽस्यामिति शय्या उपाश्रयः एकादशमपरीसहः । उत्त० ८३ | सिज्जावर शय्यातरः- साधुवसतिदाता दशकै ११७ सिज्जासंथार - शय्यासंस्तारकः- शय्या वसतिस्तस्यां संस्तारकः शिलाफलकादिः । उत्त० ४९८ | सिज्जासण - शय्यासनं शयनीयविष्टरं वसत्यासनं वा । सम० १५| सिज्जिरिआ आचाराङ्ग एकादशममध्ययनम् । सम० आगम - सागर - कोषः ( भाग : - ५ ) ४४ सिज्झइ सिध्यति अवाप्तचरमभवतया सिद्धिगमनयोग्यो भवति । भग० ३४ | सिध्यति - निष्ठितार्थो भवति । जीवा० २५६ । सिध्यति निष्ठितार्थो भवति । प्रज्ञा० १०८ सिध्यति निष्ठितार्थो भवति । उत्त० ५८६ । सिज्झति - आगमसिद्धत्वादिना सिध्यति । उत्त० ५७२ | सिद्ध्यति निष्ठितार्थो भवति । प्रज्ञा० ६०५ सिध्यतिअणिमादिसंयमफलं प्राप्नोति । आव ७६१। सिज्झया - सिज्झिका-प्रातिवेश्मिकस्त्रियः । बृह० २७०१ सिज्झिस्संति– सेत्सयन्ति-अष्टविधमहर्द्धिप्राप्तया भोत्स्यन्ते केवलज्ञानेन तत्त्वम् सम० ७ सिज्झेज्जा- सिध्येत्-समस्ताणिमैश्र्वर्यादिसिद्धिभाग् भवेत् । प्रज्ञा० ४००| सिट्ठ- शिष्टम् । आव० ६३ | सिद्धी- श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः । प्रज्ञा० ३२७| सिढिल- शिथिलः-अल्पपरिणामतया मन्दवीर्यः । संयमतप- सोर्धृतिद्रादिमरहितः । आचा० २१३ | सिढिलबंधण लयबन्धनं स्पृष्टता, बद्धता निधत्तता वा तेन बद्धः-आत्मप्रदेशेषु सम्बन्धितः । भग० ३४। सिढिलभाव- शिथिलभावः, निर्लज्जः । ज्ञाता० १६५९ सिढिलीकय- शिथिलीकृतं लधीकृतं मन्दविपाकीकृतम् | भग० २५१ | सिणणिद्ध स्निग्धा चिक्कणा जम्बू० १११) स्निग्धा मुनि दीपरत्नसागरजी रचित सतेजस्का जम्बू. १९४१ सिणवल्ली- सेनापल्ली आव०५३८१ सिणाण स्नानं सुगन्धिद्रव्यसमुदयः । आचा० ३६३२ स्नानं अपत्यार्थ मन्त्रौषधिसंस्कृतजलाभिषेचनम् । उत्त० ४९७ स्नानं शौचम्। उत्तः ९० स्नानंअङ्गप्रक्षालनम्। दशकै २०५१ स्नानम्। आचा० ३९५ तेल्लादिणा फासुगअफासु-गेण सव्वगातस्स सिणाणं। निशी० ८९ अ सिणाणवच्चसंलोए स्नानवर्चः संलोकः । आचा० ३४९ सिणात क्षालितसकलघातिकर्ममलपटत्वात् स्नात इव स्नातः स एव स्नातकः सयोगोऽयोगो वा केवलीति । स्था० ३३७ | स्नातकः - प्रधानः । स्था० १९३ । स्नातकोमोह- णिजाइघातियचउकम्मावगतः । उत्तः रपछा सिणा - स्नात इव स्नातोघातिकर्म्मलक्षणमलपटलाल-नाद, निर्बन्येषु पञ्चमभेदः । भग० ८९०| सिणायग– स्नातकः षट्कर्माभिरतो वेदाध्यापकः । शौचाचार-परतया नित्यस्नायी ब्रह्मचारी सूत्र ४००| स्नातकः बोधिसत्त्वः । सूत्र० ३९७| सिणाविज्ज स्नानं सोत्तमाङ्गं कुर्यात्। आचा. ३६३१ सिणिजंतो- साधू | निशी० २३८ अ सिणिद्ध- स्निग्धः-शुभकान्तिः । राज०४ सिणेह— स्नेहो-अवश्यायः । बृह० ८१ आ । स्नेहस्वजनादिषु प्रेमः। उत्त॰ २६४॥ [Type text] - सिणेहकाय- स्नेहकायः अप्कायविशेषः । भग० ८३ | सिणेहपाण स्नेहपानं द्रव्यविशेषपक्वघृतादिपानम् । ज्ञाता० १८१| सिणेहसुहुम स्नेहसूक्ष्मं अवश्यायहिममहिकाकरकहरतनु-रूपम्। स्था० ४३० स्नेहसूक्ष्मं - अवश्यायहिममहिकाकर कहरतनुरूपम् । दश० २२९१ सिन्हा- सिन्हा अवश्यायः । बृह. १८१ आ । सिनाअवश्यायः । ओघ० २१३ | सिहाए- सिस्तालकं फलविशेषः सेफालकम् । अनुत्त [102] ६। सिहाय- सिस्तालकं-फलविशेषः । सेफालकसिति प्रसिद्धम् अनुत्त० ६| "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169