SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरिआगुम्मा- सरिकागुल्मा। जम्बू० ३३९) सरःसरः-पक्तिः । ता बह्वः सरःसरःपक्तियः। प्रज्ञा. | सरिओ-सृतः। आव० २९२। ७२॥ येषु सरस्सु पङ्क्त्या व्यवस्थितेषु कूपोदकं सरिक्ख- सरजस्कः । ओघ० २१५ प्रणालि-कया सञ्चरति सा। प्रज्ञा० २६७) सरित्तए-सदृक्त्वक् सदृशच्छवी। भग० ९४१ यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सरित्तया- सदृशच्छवी। ज्ञाता० ३९। सञ्चारकपारकेनोदकं सञ्चरति सा सर: सरिवन्न-तुल्यवणः। आव०४४३। सरःपङ्क्तिकाः। प्रश्न. १६०| सरियं-सरातोऽतिसरियं। निशी० २५४ आ। मुक्तावली। सरसरपंती- ताणि चेव बहूणि अन्नोन्नकवाडसंज्जुताणि। प्रश्न०७० निशी. ७०आ। सरिष्यति- पूर्तिर्भविष्यति। पिण्ड०८८1 सरसि-सरसी-महत्सरः। औप. ९३। सरित- सादृश्यं लक्षणम्, अन्यघटसदृशः पाटलिपुत्रको सरसिगाल- अलर्कशृगालः। मरण। घट इति। आव. २८१। ज्ञाता०१८५ सदृशम्। ओघ. सरस्यः - महंति सरांसि। ओघ. १५९। १४६। सरस्वती- वापीनाम। जम्बू. ३७०| ज्ञाताधर्मकथाटीकायां | सरिसव-सर्षपः-सिद्धार्थकः। स्था०४०६। सर्षपः। आव. टीकाकर्तृकृतनमस्कारा। ज्ञाता०२५३। ८५४सर्षपः-धान्यविशेषः। अन्यो० १९२। सरस्सई- सरस्वती धनावहराज्ञी। विपा. ९४। गीतरतेः हरितविशेषः। प्रज्ञा०३३। औषधिविशेषः। प्रज्ञा० ३२ तृतीयाऽग्रमहिषी। भग०५०५। सिद्धार्थकः। भग० २७४। वनस्पतिविशेषः। भग० ८०२। सरस्सती- गीतरतीन्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। निशी० १२० धर्मकथायां पञ्चमवर्गेऽध्ययनम्। ज्ञाता० २५२। सरिसवय-सदृशवयसः। निर०२४। सरस्सर- अनुकरणशब्दः। ज्ञाता० २१९। सरिसवया- एकत्र सदृशवयसः-समानवयसः अन्यत्र सरहस्स- सरहस्यः-ऐदम्पर्ययुक्तः। ज्ञाता० ११०| सर्षपाः सिद्धार्थकाः। ज्ञाता०१०७५ सरा-स्वराः शब्दविशेषः। स्था० ३९४। स्वरान्। स्था० सरिसवा- एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः। ३९७ अन्यत्र सर्षपाः-सिद्धार्थकाः। भग०७५८। सरागसंजय-सरागसंयतः-अक्षीणानपशान्तकषायः। | सरिसव्व-सदृग्वयः-समानयौवनः। भग. ९४| प्रज्ञा०३४०१ सरिसव्वया- सदृग्वयसाः समानकालकृतावस्थाविशेषाः। सराव- शरावम्। आचा० ३१७ ज्ञाता०३९ सरासण- शरासन-धनः। भग. १९३। शरा अत्यन्तेक्षिप्य- | सरीरंग- शरीराङ्ग-शिर-उर-उदर-पृष्ठ-बाह-ऊरू चेत्यादि न्तेऽस्मिन्निति शरासनः-इधिः। जीवा० २५९। रूपम्। उत्त० १४३। शरीराङ्ग-शरीरस्य शरासनं-इषुधिः। राज० ११८१ शिराद्याष्टाङ्गानि। उत्त. १४३। सरासणपट्टिए- शरासनपट्टिका धनुर्दण्डः। जम्बू० २१९। | सरीर- शरीरः, कौकुचिके द्वितीयो भेदः। स्था० ३७३। शरासनपट्टिका-धनुर्दण्डो, बाहुपट्टिका। भग० ३१८१ शरीरं-बोन्दिः -तनः। प्रज्ञा० १०८। शरीरं-शरीरयोगः। सरासणपट्टिया- शरासनपट्टिका-धनुर्यष्टिः। अथवा प्रज्ञा० २१७। शरीरं-प्रज्ञापनायां दवादशमं पदम्। प्रज्ञा. शरासन-पट्टिका धनुर्धरप्रतीता। भग० १९३। ६। शरीरं- कायः। आव०७६७। शीर्यते-अनक्षणं सरासणपट्टी- शरासनपट्टिका-धनुर्यष्टिर्बाहुदण्डिका वा। चयापचयाभ्यां विनश्यतीति शरीरम्। स्था० ५५ शरीरंविपा०४७ विशीर्यते उत्पत्तिसमयतः प्रमृति सरासणवट्टिया- शरासनं-धनस्तल्लक्षणा पट्टिका, अथवा पुद्गलवचटनाविनश्यतीति शरासनपट्टिका। ज्ञाता०८५ औदारिकादिपञ्चमेदभिन्नम्। उत्त. १६७। शरीरंसरासन- इषुधिः । जीवा० ३५९। तृतीयाप-रिज्ञा। व्यव० ३९१ अ। भगवत्यां मुनि दीपरत्नसागरजी रचित [74] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy