Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 67
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] आ। समुव्वहन्त- समुद्वहन् कुर्वन्। अनुयो० १३१। समवसरणं कुलगणसङ्घान्यतमस मवायः। बृह. ६१ समुसरणं-समवसरणम्। आव० १५७) आ। पहाणं। निशी० २३९ आ। समवसरणं-सम्यग् एकत्र समुस्सय- समुच्छ्रयः-संघातः। दशवै० १९८। समुच्छ्रयं- गमनम्। ओघ० १४६। समव-सरणं-विविधमतमीलकः। शरीरकं कर्मोपययं वा। आचा. १९३। स्था० २६८। समवसरणं-स्नात्रादि। ओघ०५४। समुस्सिणोमि- समुच्छृणोमि- आदेरारभ्यापूर्वं करोमि समवसरणः-साध्वागमः। आव० ५७७। समवसरणंसंसारं वा करोमीत्येवं प्राञ्जलिस्वनतोत्तमाङ्गः सन् सूत्रकृताङ्गाद्यश्रुतस्कन्धे द्वादशममध्य-यनम्। अनशनादिन निमन्त्रयेत्। आचा० २७१। आव०६५१। ओघ० १६१। समवसरणः-सूत्रकृ-ताङ्गस्य समुहागय- परस्परसंमुखस्थितः। सन्मुखागतः। जीवा. द्वादशममध्ययनम्। उत्त० ६१४। साधुसमुदाय१९४१ विषयः। पिण्ड० ९१। समवसरणं-बहनामेकत्र मीलनम्। समुहिया- श्र्वमुखिका-कौलेयकः। भग० ६७३। राज०१३३ समूलडाल- समूलशाखम्। महाप० समोसरणा-समवसरन्ति नानापरिणामा जीवाः समूहणंग- समूषणकंत्रि कटुकं तस्याङ्ग कथञ्चित-तुल्यतया येषु मतेषु तानि समवसरणानि, सुण्ठीपिप्पलीमरीच-द्रव्यम्। उत्त० १४२। समवसृतयो वाऽन्योन्यभिन्नेषु कथञ्चित्तुल्यत्वेन समूसवियं- समुच्छ्रितं हर्षातिरेकादूर्वीकृतम्। प्रश्न०४९। क्वचित्केषाञ्चिदवादिनाम-वताराः समवसरणानि। समूसिय- समुच्छ्रितका उद्धर्वीकृतः। प्रश्न० ५१। भग. ९४४१ समूहति- परिभावयति। व्यव० १५० अ। समोसियग- प्रातिवेश्मिकः। निशी. १४ | निशी. २११ समृद्धः-चूर्णद्वारविवरणे सुस्थितसूरिशिष्यः। पिण्ड. १४३। समृद्धं-ऋद्धिविशेषकारणम्। स्था० २४७ समोसीइयं-समवसृतम्। आव० ३६७। समेमाणा- शाम्यन्तो-गायेनात्यर्थमासेवां कर्वन्तः। समोहए- समवहतः-कृतमारणान्तिकसमुद्घातः। भग० आचा० १८०१ ७३० समेमाणे- समागच्छन्। आचा० २६५। समोहणंति-सम्पहन्यते-सम्पहतो भवति सम्पहन्ति समोअर-सम्यग-अविरोधनावरणं-वर्तनं समतारोऽविरो- वा-क्षिपति प्रदेशानिति गम्यते व्यापारविशेषपरिणतो धवृत्तिता। अन्यो० ५९। भवतीति भावः। ज्ञाता० ३१। भज्जंति। निशी. १३३ समोच्छुओ-समास्तृतः व्याप्तः। आव० ३४६। समोत्यरंत-समवस्तृणं-महीपीठमाक्रामन्। ज्ञाता० २५४ | समोहणइ- समुपहन्यते सम्पहता भवति समुपहन्ति वा समोभंगो-हीरविरहितः। निशी० १४१ अ। प्रदे-शान् वा विक्षिपति। भग० १५४। समवहन्यते समोयार- समवतारः प्रतिद्वारमधिकृताध्ययनसमवतार- समवहतो भवति। जीवा. २४३। लक्षणः। स्था० ५। समावतारः-योजना। पिण्ड० ७६) समोहन्नइ- समवहन्ति-समद्रघाताय प्रयतते। प्रज्ञा. समोसढ- साधूचित्तचवग्रहः। ज्ञाता० ३९। समवसृतः- ६०२ आगतः। आव० ८१९। समवसृतः-स्थितः-धर्मदेशनार्थं | समोहया- समुद्घाते वर्तमानाः कृतदण्डाः। भग० ७६४। वा प्रवृत्तः। दशवै० १९१। समवसृतः। आव० ३९२१ सम्पन्नजोव्वण- मातृपितृपरिपालनामपेक्षन्तः। सम० समोसरण-समवसरणं-वसतिः। औप०६१। जिनस्नपनर- ७० थानुयानपट्टयात्रादिषु यत्र बह्वः साधवो मिलन्ति सम्पानक- पूपः। आव० ४५८१ तत्सम-यसरणम्। सम० २३। समवसरणं सम्पूर्ण-कृत्स्नम्। आय० ५०० आगमविचाररूपम्। सूत्र० ३४१। समवसरणं-त्रयाणां सम्बध्नति- गृह्यमाणतयैव स्पृशति। उत्त० २२६। त्रिषष्ठयधिकानां प्रवा-दिशतानां मतपिण्डनरूपम। सम्बाध- यात्रासमागतप्रभूतजननिवेशः। राज०११४| सम० ३१ सम्यग्यात्रावगाह-नान्नत्र तत्रमिलितानां | सम्बुद्धि- आमन्त्रणी। अनुयो० १३४। आ। मुनि दीपरत्नसागरजी रचित [67] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169