Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ षद्विंशतितममध्ययनम् ॥
उक्तं यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् । सम्प्रति सामाचारी नामकं षड्डिशतितममध्ययनमारभ्यते । पूर्वस्मिन् अध्ययने ब्रह्मगुणा उक्ताः, ते च सामाचारीमन्तरेण न सम्यगाराधिता भवन्तीति मुनिनाऽवश्यमेव सामाचारी समाचरणीया; इत्यनेन सम्बन्धेनायातस्यैतस्याध्ययनस्येदमादिमं सूत्रम् - मूलम् - सामोयारिं पर्वक्खामि सव्वदुक्खविमोक्खणिं ।
जं चरिता णं निग्गंथा, तिण्णी संसारसागरं ॥ १ ॥ छाया - सामाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् ।
यां चारित्वा खलु निर्ग्रन्थाः तीर्णाः संसारसागरम् ॥ १ ॥ टीका -' सामायारिं ' इत्यादि
जम्बू ! सर्वदुःखविमोक्षणीं - सर्वाणि च तानि दुःखानि शरीरमानसासातानि, तेषां विमोक्षणी = विमुक्तिकरी सामाचारी- समाचरणं समाचारः स एव सामाचरी छाईसवां अध्ययन प्रारंभ
यज्ञीय नामक पच्चीसवां अध्ययन समाप्त हुवा । अब यह छाईस वां अध्ययन जिसका नाम सामाचारी है प्रारंभ होता है। पूर्व अध्ययन
ब्रह्मगुण कहे गये हैं । वे ब्रह्मगुण सामाचारी के विना सम्यक् प्रकार से आराधित नहीं होते हैं । इसलिये यति जनकी सामाचारी अवश्य ही आचरित करनी चाहिये। इस संबन्ध को लेकर यह अध्ययन प्रारंभ किया गया है। उसका यह आदि गाथा है- 'सामायारिं' इत्यादि
अन्वयार्थ - सुधर्मास्वामी जंबूस्वामी से कहते हैं कि हे जंबू ! (सव्व दुःख विमोक्खाणं- सर्वदुःखविमोक्षणीम् ) समस्त शारीरिक एवं मानછવ્વીસમા અધ્યયનની શરૂઆત
ચરીય નામનું પચીશમું અધ્યયન સંપૂર્ણ થયું, હવે છવ્વીસમાં અધ્યયનના પ્રારભ થાય છે. આ છવીસમાં અધ્યયનનું નામ સામાચારી છે, પચીસમાં અધ્યયનની સાથે આ અધ્યયનના સંબંધ આ પ્રમાણે છે—પચીસમાં અધ્યયનમાં બ્રહ્મગુણનું વર્ણન કરવામા આવેલ છે. એ બ્રહ્મગુણ સામાચારી સિવાય સમ્યક્ પ્રકારથી આરાધિત થતા નથી. આ માટે યતિજનાએ સામાચારી અવશ્ય આરિત કરવી જોઈ એ. પચીસમાં અધ્યયન સાથેના આ સમધને લઈ ને સામાચારી અધ્યયનના प्रारंभ हुवामां आवे छे तेनी मा प्रथम गाथा छे - “समायारि" - इत्याहि ! अन्वयार्थ – सुधर्भास्वामी भ्यूस्वाभीने हे छे हैं, हे भ्यू ! सव्व दुक्खविमोक्खणि-सर्व दुःखविमोक्षणीं समस्त शारीरिङ भने मानसिङ दुःपोथी
उत्तराध्ययन सूत्र : ४