Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २९ कालप्रतिलेखनाफलवर्णनम् १५ २४७
तत्र-चन्द्रग्रहणं-चन्द्रोपरागः। सूर्यग्रहणं-सूर्योपरागः। साभ्रे निरभ्रे वा व्यन्तर कृतो महागर्जितसमोध्वनिर्निर्घातः। गर्जितस्यैव विकारो गुञ्जावद् गुञ्जनं महाध्वनिर्गुञ्जितम् । ___ तत्र निर्धाते गुञ्जिते च चतस्रः, अष्टौ, द्वादश वा पौरुषीर्यावदस्वाध्यायः। चन्द्रोपरागे जघन्येनाष्टौ पौरुषीर्यावदस्वाध्यायः, मध्यमे द्वादश, उत्कर्षतस्तु सर्व प्रासे षोडशपौरुषीर्यावदस्वाध्यायः । एवं सूर्योपरागेऽपि बोध्यम् । तथा चतस्त्रसन्ध्या अप्यस्वाध्यायकालः उक्तंच स्थानाङ्गसूत्रे____णो कप्पइ णिग्गंथाणं वा णिग्गंथीणं वा चउहि संज्झाहिं सज्झायं करेत्तए। तं जहा-पढमाए, पच्छिमाए, मज्झण्हे, अद्धरत्ते" ॥ ___ एवं चतस्रः संध्याः, अस्वाध्यायकालः । तत्र प्रभाते सूर्येऽस्तं गच्छति, अर्धरात्रे, दिवसस्य मध्यभागे च, आसु चतसृषु संध्यासु स्वाध्यायो न क्रियते । शेष
निर्घातकालमें अथवा गुंजित समयमें चार प्रहर, आठ प्रहर अथवा बारह प्रहर तकका अस्वाध्यायकाल है । जिस दिन चन्द्रग्रदण हो उस दिन जघन्यसे आठ पौरुषी तक तथा मध्यममें बारह पौरुषी एवं उत्कृष्ट से सर्वग्रास होने पर सोलह प्रहर तक अस्वाध्याय काल जानना चाहिये। तथा चार संध्या भी अस्वाध्याय काल है, कहा भी है___ "णो कप्पइ णिग्गंथाण वा णिग्गंथीणं वा चरहिं संज्झाहिं सज्झायं करेत्तए । तं जहा-पढमाए, पच्छिमाए, मज्झण्हे, अद्धरत्ते ॥” इति । इस प्रकार चार संध्या, सब अस्वाध्याय काल हैं । इनका विवरण इस प्रकार हैं-सूर्य जिस समय अस्त हो जाता है एक संध्या वह, जब अर्ध रात्रि होती है तब एक संध्या वह, जब प्रभात समय होता है तब एक संभ्या उस समयकी तथा एक संध्या मध्यह्नकालकी, इस प्रकार ये चार
નિર્ધાત કાળમાં અથવા ગુંજીત સમયમાં ચાર પ્રહર, આઠ પ્રહર અથવા બાર પ્રહર સુધીને અસ્વાધ્યાય કાળ છે જે દિવસે ચંદ્રગ્રહણ હોય એ દિવસે જઘન્યથી આઠ પૌરૂષી સુધી અસ્વાધ્યાય કાળ જાણવું જોઈએ. તથા ચાર સંધ્યા પણ અસ્વાધ્યાય કાળ છે. કહ્યું પણ છે– "णो कप्पइ णिग्गथाणं वा, णिग्गंथीणं वा चउहिं संज्झाहिं संज्झायं । करेत्त ए ! तँ जहा-पढमाए, पच्छिमाए मज्झण्हे, अद्वरत्ते ।।" इति ।
આ પ્રમાણે ચાર સંધ્યા, અસ્વાધ્યાય કાળ છે. એનું વિવરણ આ પ્રમાણે છે-સુય જે સમયે અસ્ત થઈ જાય છે. તે એક સંધ્યા, જ્યારે અધી રાત થાય ત્યારે તે એક સંધ્યા, જ્યારે પ્રભાતને સમય થાય છે ત્યારે એક સંધ્યા એ સમયની તથા એક સંધ્યા મધ્યાહ્ન કાળની આ પ્રમાણે એ ચાર સંધ્યા છે,
उत्तराध्ययन सूत्र:४