Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६०
उत्तराध्ययनसूत्रे आत्मना, या संगतामतिः सा सहसंमतिस्तया, स्वबुद्धया परोपदेशनिरपेक्षया जातिस्मरणादिरूपयेत्यर्थः, भूतार्थेन-भूतार्थत्वेन, इमेऽर्थाः सद्भूता इत्येवं रूपेणा ध्ववसायेन, अधिगताः-ज्ञाताः येन, तथा यश्च रोचते एव अन्यस्मादश्रुत्वाऽपि जातिस्मरणादिनाधिगतान् जीवादीन् श्रद्दधात्येव, स पुरुषः निसर्गरुचि यः। अत्र तु शब्द एवकारार्थकः ॥१७॥
उक्तमेवार्थ विशदीकरोति-- मूलम्-जो जिंणदिहे भावे, चउविहे संदहइ सयमेव ।
एमेव नन्नहत्ति य, निसंग्गरुइँत्ति नीयव्वो ॥१८॥ छाया--यो जिनदृष्टान् भावान् , चतुर्विधान् श्रद्दधाति स्वयमेव ।
एवमेव नान्यथेति च, निसर्गरुचि रिति ज्ञातव्यः ॥ १८ ॥ अब निसर्गरुचिका क्या लक्षण है, इस बातको सूत्रकार स्वयं कहते हैं-'भूय' इत्यादि। ____ अन्वयार्थ (जीवाजीवाय आसव संवरु पुण्ण पावं च-जीवा अजीवा श्व आस्रवः संवरः पुण्यं पापं च ) जीव, अजीव, आस्रव, बंध, संवर, निर्जरा, मोक्ष, पुण्य और पाप इन पदार्थों को (सहसंमइया-सहसंमत्या) सह संमतिसे-परोपदेश निरपेक्ष जातिस्मरणरूप वुद्धिसे (भूयत्थेगाहिगया-भूतार्थेनाधिगताः) ऐसा जानना कि ये पदार्थ सद्भूत हैं इस प्रकार (रोएइ-रोचते) रुचि होती है सो निसर्गरुचि नामक सम्यग्दर्शन है। इस सम्यग्दर्शन वाला व्यक्ति बिना किसी के उपदेश ही जातिस्मरण आदि ज्ञानसे अधिगत जीवादिक पदार्थों का यथार्थरूपसे श्रद्धान करता है ॥१७॥
નિસર્ગ રૂચિનું શું લક્ષણ છે તે વાતને હવે સૂત્રકાર પિતે બતાવે छ-" भूय" त्यादि।
मन्वयार्थ-जीवाजीवाय आसवसंवरु पुण्णपावं च-जीवा अजीवाश्च आस्रवः संवरः पुण्यपापं च ७१, म01, माप, मध, स१२, नि। भास. ५५य मन ५५ मा पहान सहसंमइया-सहसंमत्या सह समितिथी परीपदेश निश्पक्ष जति भ२५३५ भुद्धिथा भूयत्थे णाहिगया-भूतार्थेनाधिगताः
- पहा सद्भूत छे. ये रीते रोएइ-रोचते ३थि थाय छे. તે નિસગ રૂચિ નામનું સમ્યગુ દશન છે. આ સમગૂ દર્શનવાળી વ્યકિત કોઈના ઉપદેશ વગર જાતિસ્મરણ આદિ જ્ઞાનથી અધિંગત જીવાદિક પદાર્થોનું યથાર્થ રૂપથી શ્રદ્ધાન કરે છે. ૧૭ !
उत्तराध्ययन सूत्र:४