Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
*
टीका -' पडिलेहणं ' इत्यादि -- ' पुढवि ' इत्यादिप्रतिलेखनां कुर्वन् यो मुनिः मिथः = परस्परं कथां = वार्ता करोति, जनपदकथाम्, उपलक्षणत्वात् स्त्र्यादिकथां वा करोति, अन्यस्मै प्रत्याख्यानं वा ददाति, तथा-चाचयति - अन्येभ्यो वाचनां ददाति, स्वयं वा अन्यसकाशात् प्रतीच्छति = वाचनां गृह्णाति, सः - प्रतिलेखनाप्रमत्तः = प्रतिलेखनायामसावधानः सन् पृथिव्यप्काययोः, तेजोवायुवनस्पतित्रसानां षण्णामपि विराधको भवति । अयं भावः - कुम्भकारशालादौ
उत्तराध्ययन सूत्रे
निर्दोष प्रतिलेखनाको भी करता हुआ मुनि जिस प्रकार छ कायाका विराधक होता है सो दो गाथाओंसे कहते हैं
' पडिलेहणं' इत्यादि, 'पुढवि' इत्यादि ।
अन्वयार्थ -- ( पडिलेऽणां कुणंतो-प्रतिलेखनां कुर्वन् ) प्रतिलेखनाको करता हुवा जो मुनि (मिहो - मिथः) परस्पर ( कहं - कथाम् ) कथा करता है (वा) अथवा ( जणवयकहं कुणइ - जनपदकथां करोति ) जनपद कथा
आदिकी कथा करता है, अथवा अन्यस्मै प्रत्याख्यानं ददाति वाच यति वा स्वयं प्रतीच्छति ) दूसरों को प्रत्याख्यान देता है, अथवा दूसरों को वाचना देता है अथवा दूसरोंसे वाचना ग्रहण करता है वह (पडिले - हणापमत्तो प्रतिलेखनाप्रमत्तः) प्रतिलेखनामें असावधान मुनि ( पुढवि आउक्काए तेउवाऊ वणस्सइ तसाण- पृथिव्य काययोः तेजो वायु वनस्प तिनसानाम् ) पृथिवीकाय, अप्काय, तेजस्काय, वायुकाय, वनस्पति काय एवं सकाय इन (छपि षण्णामपि ) छहकाय के जीवोंका (विराहवो होइ - विराधकः भवति) विराधक होता है।
નિર્દોષ પ્રતિલેખનાને પણ કરનાર મુનિ જે પ્રમાણે છ કાયાના વિરાધક होय छे ते मे गाथामाथी हे छे.- " पडिलेहणं " इत्याहि !
64
* पुढवि " इत्यादि !
अन्वयार्थ – पडिलेहणं-कुणतो - प्रतिलेखनां कुर्वन् प्रति मनाने अरनार भुनि मिहो-मिथः ५२स्५२भां कहाँ-कथाम् पाते उरे छे अथवा जणवयकहं कुणइजनपदकथां करोति वह प्रथा - स्त्रि आहिनी वातो रे छे, अथवा अन्यस्मै प्रत्याख्यानं ददाति वाचयति वा स्वयं प्रतीच्छति मीलयाने प्रत्याभ्यान आये छे, અથવા ખીજાને વાચના આપે છે, અથવા ખીજા પાસેથી વાચના ગ્રહણ કરે छे. ते पडिलेहणापमत्तो - प्रतिलेखनाप्रमत्तः प्रतिसेनामां असावध भुनि पुडबी आउक्काए तेउ वाऊ वणस्सइ तसाणं - पृथिव्य काययो तेजोवायुवनस्पतित्रसानाम् पृथवी डाय, अधूमाय, तेरस्साय, वायुआय भने वनस्पतिहाय तेभन श्रसहाय, या छव्हंपि - पण्णामपि छायाना कवना विरोध जने छे.
उत्तराध्ययन सूत्र : ४