Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९२
उत्तराध्ययन सूत्रे
षट् स्थानान्याह -
मूलम् - आयंके उवसेग्गे, तितिक्खया बंभचेरेंगुत्तीसु । पाणिया तवंडं, सरीरवोच्छेयणट्टाए ॥ ३५॥ छाका - आतङ्के उपसर्गे, तितिक्षया ब्रह्मचर्यगुप्तिषु । प्राणिदयातपोहेतोः, शरीरव्युच्छेदनाय || ३५ ॥ टीका- ' आयंके ' इत्यादि
आतङ्गे = ज्वरादिरोगे निर्ग्रन्थो निर्ग्रन्थी वा भक्तपानगवेषणं न कुर्यात् । इति प्रथमम् । तथा-उपसर्गे-देवमनुष्यतिर्यक्कृतोत्पाते । इति द्वितीयम् । उभयत्र तन्निवादणार्थमिति गम्यम् । तथा तितिक्षया= सहनशीलता रूप हेतुना ब्रह्मचर्य गुप्तिषु तितिक्षां विना मनोव्याकुलतासमुत्पत्तौ ब्रह्मचर्यगुप्तिरसाध्या, ब्रह्मचर्यगुप्तत्यर्थसुपादेया या तितिक्षा तत्संपादनार्थ भक्तपानं न गवेषयेदिति भावः । इति तृतीयम् । तथा प्राणिदयां तपोहेतोः = वर्षादिष्वष्कायादिजीवरक्षार्थम् इति
।
"
भक्तपानकी गवेषणा न करें। (अणतिकमणा तस्स होइ अनतिक्रमणं तस्य भवति) ऐसा करने से उनके संयम योगों का उल्लंघन होता है ||३४|| वे छह स्थान ये हैं- ' आयंके उवसग्गे ' इत्यादि ।
अन्वयार्थ -- (आयंके- आत) ज्वरादिक रोग के होने पर साधु अथवा साध्वीको भक्तपानकी गवेषणा नहीं करना चाहिये। (उवसग्गे - उपसर्गे) देव, मनुष्य, एवं तिर्यञ्च कृत उपसर्ग होने पर भक्तपानकी गवेषणा नहीं करना चाहिये। (बंभचेरगुत्तिसु तितिक्खया ब्रह्मचर्य गुप्तिषु तितिक्षया) तथा ब्रह्मचर्यरूप गुप्तिकी यह्मचर्य का रक्षण के लिये संपादन करनेके लिये साधु साध्वीको भक्तपानकी गवेषणा नहीं करना चाहिये । (पाणि दया तवहेरं प्राणि दया तपोहेतोः) वर्षादिक में अपकायादि जीवोंकी रक्षा के लिये । aftaar are होइ - अनतिक्रमणं तस्य भवति खेम अश्वाथी तेभना संयभ योगोनुं उबंधन थाय छे, ॥ ३४ ॥
ते छ स्थानमा छे - " आर्यके उवसग्गे " - इत्याहि !
मन्वयार्थ—आयंके-आतङ्के राहि रोग होवाथी साधु अथवा साध्वीये भस्तपाननी गवेषणा ४२वी न हो, उवसग्गे - उपसर्गे हेव मनुष्य अनेतियय भूत उपसर्ग थवाथी लस्तयाननी गवेषणा न ४२वी लेहये, बंभचेरगुत्तिसु तितिक्खया ब्रह्मचर्यगुप्तिषु तितिक्षया तथा ब्रह्मचर्य३५ गुप्सिनी सहनशिलताने સોંપાદન કરવા માટે સાધુ સાધ્વીએ ભકતપાનની ગવેષણા ન કરવી જોઇએ. पाणिया तवहेउ - प्राणिदया तपोहोतोः वरसता वरसाहभां अपाय महिना भवानी
उत्तराध्ययन सूत्र : ४